SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ८1 सवृत्तिकस्य आख्यानकमणिकोशस्य १२३-२५ १२३ १२३-२५ १२५-२९ - १२५ १२६-२७ ३८. १२७-२९ ११. सामायिकफलवर्णनाधिकारः। अव्यक्तसामायिकफलविषयकाख्यानकनामकथनम् । ३६. सम्पतिराजाग्व्यानकम् । अतिशयज्ञान्यार्यमुहस्तिदत्ताहारभोजनानन्तरं मृतस्याव्यक्तसामायिकवतो भिक्षोः कुणालपुत्र सम्प्रतित्वेन जन्म । सम्प्रते राज्यावाप्तिर्जातिस्मरणादि च । १२. जिनागमश्रवणफलाधिकारः। जिनागमश्रवगफलविषयकाठ्यानकनामनिरूपणम् । ३७. चिलातीपुत्राख्यानकम् । क्षुल्लकमुनिवादपराजितस्य यज्ञदिन्नस्य गृहीतप्रव्रज्यस्य जातिमददोषदूषितप्रव्रज्यासेवनम् , ततो मृतस्य देवलोकगमनम् , ततच्युतस्य चिलातीनामदासीपुत्रत्वेन जन्म च । श्रेष्ठिपुत्र्यपहरणहत्याकारिणश्चिलातीपुत्रस्य मुनिप्रतिबोधेन प्रव्रज्याग्रहणं देवलोकगमनं च । रौहिणेयकथानकम् । वर्द्धमानजिनोपदेशश्रवणविषये पितृनिषेधितस्य पिहितकर्णद्विकाङ्गलिप्रयोगगच्छतो रौहिणेयतस्करस्यैकपादलग्नकण्टकनिष्कासनाोंघटितैककर्णस्यानिच्छतोऽपि वर्द्धमानजिनदेशनागतदेवस्वरूपनिदर्शकवाक्यश्रवणम् । विद्युतिक्षामकरणसिद्धस्य रौहिणेयस्य राजगृहनगरमोषणम् । अभयकुमारबुद्धिप्रपञ्चनिग्रहणानन्तरसमारोपितदेवभावस्य रोहिणेयस्य वर्द्धमानजिनदेशना श्रुतैकवाक्योपयोगेन बन्धनमुक्तिः, प्रत्याग्रहणम् , देवलोकगमनं च । १३. नमस्कारपरावर्तनफलाधिकारः । नमस्कारप्रभावनिदर्शकाख्यानकनामनिरूपणम् । ३९. गोकथानकम् (संस्कृतभाषायाम् ) । राम-लक्ष्मण-रावणानां धनदत्त-वसुदत्त-श्रीकान्तादिपूर्वभवनिदर्शकमाख्यानकम् । धनदत्तजीवपङ्कजास्यकुमारोक्तनमस्कारमन्त्रश्रवणानन्तरमृतवृषभस्य तन्नगरनृपसुतवृषभध्वजकुमारत्वेन जन्म । नमस्कारमाहात्म्यवर्णनम् । वृषभध्वजस्य जातिस्मरणम् । पङ्कजास्य-वृषभ-वजयोर्मेलापकः, देवलोकगमनं च । रामलक्ष्मण-सीता-सुग्रीव-रावणानां पूर्वभवनामज्ञापनम् । पड्डकाख्यानकम् । नारीयाचनाकर्तृपुत्रशिष्यस्य पितृस्थविरगच्छनिष्कासितस्य महिंषत्वेनोत्पत्तिः, देवत्वप्राप्तपितॄजीवदत्तनमस्कारस्मृतपूर्वभवस्य च तस्य देवलोकगमनं च । फण्याख्यानकम् । पार्श्वजिनश्रावितनमस्कारस्य कमठाग्रञ्चलदग्निदग्धसर्पस्य देवगतिगमननिदर्शकमाख्यानकम् । १२७ १२८-२९ १३०-३४ १३१-३२ १३३-३४ १३४-३५ १३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy