________________
२९. नवपुष्पकाख्यानकम् ।
पुष्पपूजाकरणावाप्तपुण्यस्याशोकमालाकारस्यानन्तरभवे राजपुत्रत्वेन जातस्य पुण्योदय शुभफल
प्ररूपकमाख्यानकम् |
३०. पद्मोत्तराख्यानकम् ।
विषयानुक्रमः ।
पुष्पपूजोपार्जितपुण्यबन्धख्यापकः पनोत्तरस्य पूर्वभवः । पद्मोत्तरस्य जन्म |
पद्मोत्तरस्य परिणयनम्, देवगुप्तराज्ञा सह युद्धे जयः, ऐन्द्रजालिककृताश्रर्यकारीन्द्र जालप्रयोगप्रेक्षणम्, सम्यक्त्वावाप्तिश्र ।
३१. दुर्गनार्याख्यानकम् ।
समवसरण गच्छन्नृपादिजनगगावलोकनोद्भूतजिनभक्त्या जिनपूजार्थगृहीतपुष्पायाः समवसरणं प्रति गच्छन्त्या जिनवन्दन- पूजाध्यवसायाया मार्गे मृतायास्ततो देवत्वं प्राप्ताया दुर्गनार्या आख्यानकम् । ९. जिनवन्दनफला धिकारः ।
जिनवन्दनफलसूचकाख्यानकनामसूचनम् ।
३२. बकुलाख्यानकम् ।
सपत्नीकस्य बकुलाभिधानमालाकारस्य जिनमन्दिरकृतश्राद्धपूजाप्रकर्षावलोकनोदभूत जिनवन्दनपूजाभावस्य जिनवन्दनादिप्रभावतः पुण्यानुबन्धख्यापकमाख्यानकमिदं प्रसिद्ध रत्नचूडकथापूर्वभवरूपमाख्यानकम् ।
३३. सेदुवकाख्यानकम् ।
बर्द्धमानजिनसमवसरणं श्रेणिककृता वर्द्धमानजिनस्तुतिश्च । कुष्ठरूपधारिदेवस्याविनयं प्रति श्रेणिकस्य रोषः, कुष्ठिपुरुषं देवं ज्ञात्वा भगवतोऽग्रे तद्विषया पृच्छा च ।
भगवत्कथित कुटिदेव पूर्वभवे - राजलब्धवरस्य सेदुवकस्य प्रत्यहं राज्ञा सह भोजनं दीनारप्राप्तिश्व, अजीर्यदाहारदोषो भूतकुष्ठरोगस्य तस्य स्वजनकृतोपेक्षा, स्वपरिवार सङ्क्रामितरोगस्य गृभ्यागः, अज्ञात वनस्पतिभावितजलपानेन नीरोगत्वं च, अत्याहारभक्षणेन सेदुवकस्य मरणम्, ततो दर्द - रभवः, जिनवन्दनभावोपार्जितपुण्यकर्मणस्तस्य दर्दुरस्य देवलोकगमनं च । देवविकुर्विते मत्स्यग्राहकमुनि-गुर्विणीसाध्वीप्रसङ्गे श्रेणिकस्य जिनशासनभक्तिः । कपिलाऽदानकालसौ करिकहिंसाऽनिवार्यत्वं च ।
३४. नन्दाख्यानकम् ।
जिनवन्दनोपात्त पुण्यप्रभावदारिद्र्यनाशनकथावस्तुमयं नन्दाभिधानश्रेष्ठिन आख्यानकम् | १०. साधुवन्दनफलवर्णनाधिकारः ।
Jain Education International
साधुवन्दनफलविषयकाख्यानकनामकथनम् ।
३५. हर्याख्यानकम् ।
नेमिजिनस्य हरिमुद्दिश्य सुगुरुवन्दन- फलविषयको विस्तृत उपदेशः, सुगुरुवन्दनकरणेन हरिणः क्षायिक सम्यक्त्व प्राप्तिव ।
For Private Personal Use Only
[ ७
१०७-८
१०८-१३
१०८-९
१०९-१२
११३
११३-२०
११३
११४
११४-२०
११४-१५
११५-१६
११६-१८
११९-२०
१२०
१२१-२३
१२१
१२१-२३
www.jainelibrary.org