SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ६ ] ७. ८. २३. २४. इलापुत्राख्यानकम् । भरताख्यानकम् ( अपभ्रंशभाषायाम् ) । अयोध्यावर्णनम्, ऋषभजिनकेवलज्ञानं च । अष्टनवतेर्भरतभ्रातृणां प्रत्रज्या । बाहुबलि प्रति भरतस्य दूतप्रेषणम् । भरत - बाहुबलियुद्धवर्णनम् । बाहुबलेर्निर्वेदः प्रव्रज्या केवलज्ञानम्, भरतस्य केवलज्ञानं च । इलापुत्रस्य जन्म, यौवनप्राप्तिव । शरद्वर्णनम् । इलापुत्रस्य नटपुत्र्यामनुरागः । सम्यक्त्ववर्णनाधिकारः । इलापुत्रस्य गृहत्यागः, नटकलाभ्यासश्र । वंशाग्रस्थितस्येला पुत्रस्य केवलज्ञानम्, पूर्वभवकथा च । सवृत्तिकस्य आख्यानकमणिकोशस्य २५, सुलसाख्यानक्रम् | सम्यक्त्वफलकथनं तद्विपयककथानकनामनिरूपणं च । Jain Education International वीर जिनसमवसरणम् | अम्बडपरिव्राजककृता सुलसायाः सम्यक्त्वपरीक्षा | जिनबिम्बदर्शनफलाधिकारः । जिनबिम्बदर्शनफलविषयकाख्यानकनामनिरूपणम् । २६. शय्यम्भव भट्टाख्यानकम् । प्रभवसूरिकृतों जिनबिम्बदर्शनमूलकः शय्यम्भवप्रतिबोध: शय्यम्भवप्रव्रज्या, मनकप्रव्रज्या, दशवैकालिकसूत्ररचना च । २७. आर्द्रककुमाराख्यानकम् । आर्द्रकनृप-श्रेणिकनृपयोरभयकुमारा-ऽऽर्द्धककुमारयोश्च परस्परमुपहारप्रेषणम्, अभयकुमारप्रेषित जिन पूजाफलवर्णनाधिकारः । जिनबिम्बावलोकनेनार्द्रकुमारस्य जातिस्मरणं च । श्रीमत्या कृतं बालक्रीडायामार्द्रकमुनिवरणम् । भगवतस्यार्द्रकमुनेर्गृहवासः पुनः प्रत्रज्याग्रहणं च । आर्द्रकमुनिकृतपञ्चशतसामन्तप्रतिबोध - गोशालकजय- हस्तितापसप्रतिबोधाः । २८. दीपकशिखाख्यानक्रम् | जिनपूजाफलख्यापकाख्यानकनामनिरूपणम् । पूर्वभवदीपपूजोपार्जितपुण्यस्य दीपशिखस्य जन्म यौवनप्राप्तिश्च । वीणाविज्ञानेन गान्धर्वदत्तया, सर्पविषोत्तारकमन्त्रविद्यानैपुण्येन लीलावत्या, स्त्रीरत्नाकर्षणमन्त्राधककापालिकनिरासेन अवन्तिन्या, मन्त्रविद्याप्रयोगदर्शनेन कामलतया च सह दीपशिखस्य विवाहः, स्वनगरागमनम्, राज्यपालनम्, प्रव्रज्याग्रहणम्, देवलोकगमनं च । For Private Personal Use Only ८१-९० ८१-८२ ८३ ८४ ८४-९० ९० ९१-९५ ९१ ९१-९२ ९३ ९४-९५ ९५-९७ ९५ ९५-९७ ९६-९७ ९७-१०३ ९७ ९७-९९ ९९ - १०३ ९९-१०० १०१ १०२ १०३ १०४-१३ १०४ १०४-७ १०४ १०५-७ www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy