SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ विषया मः .. (१) नय-आत्मस्वरूपनिर्णयो नाम सप्तमः परिच्छेदः १ नयलक्षणम् २. नयाभासलक्षणम् ३ नयप्रकारनिरूपणम् ४ - नैगमनयस्वरूपम् ५ नैगमाभासलक्षणम् ६: . संग्रहनयलक्षणम् ७. संग्रहनयाभासलक्षणम् '' ८ व्यवहारनयलक्षणम् .९ व्यवहाराभा क्षणम् १० नजुसूत्रलक्षणम् । ११ ऋजुसूत्राभासलक्षणम् १२ शब्दनयलक्षणम् १३ शब्दनयाभासलक्षणम् १४ समभिरूढलक्षणम् १५ समभिरूढाभासलक्षणम् १६ एवंभूतनयलक्षणम् १७ एवंभूतनयाभासलक्षणम् १८ नयानामल्पबहुविषयत्वम् १९ नयवाक्यम् २०. नयस्य फलम् २१ प्रभातस्वरूपम् २२ . चार्वाकाभिमतभूतचैतन्यवादनिरास: २३ बौद्धाभिमतात्मक्षणिकतानिरासः २४ जैनदृष्ट्या आत्मधर्मवर्णनम् २५ नैयायिकसंमतात्मजडरूपतानिरासः . २६ आत्मकूटस्थतानिराकरणम् ... २७ सांख्यसंमतात्मकर्तृत्वनिषेधः ___wwwwwwwwwwwwwr Ww Nx03 3
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy