SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १०७ १०९ ११५ २८ सांख्यसंमतात्मन उपचरितभोक्तृत्वस्य निरासः २९ आत्मव्यापकत्वनिरसनम् ३० अदृष्टस्य पौलिकत्वसमर्थनम् ३१ मोक्षोपायचर्चा ३२ मोक्षस्वरूपनिरूपणम् ३३ स्त्रीमुक्तिस्थापनम् (२) वादस्वरूपनिर्णयो नाम अष्टमः परिच्छेदः १ वादलक्षणम् ५ वादप्रारम्भकनिरूपणम् ३ जिगीषुस्वरूपम् ४ तत्त्वनिर्णिनीपुस्वरूपम् ५ प्रत्यारम्भकनिरूपणम् ६ वादे अङ्गनिर्णयः ७ वादि-प्रतिवादिस्वरूपम् ८ वादे चतुरङ्गानां स्वरूपस्य कर्मणश्च निरूपणम् ९ कर्तुः प्रशस्तिः परिशिष्टानि टिप्पणी १ सूत्रगतविशेषनाम्नां सूची २ सूत्रगतपारिभाषिकशब्दानां सूची ३ रत्ना०वृत्तिगतविशेषनाम्नां सूची ४ रत्ना०वृत्तिगतपारिभाषिकशब्दानां सूची ५ रत्ना०वृत्तिगतस्वनिर्मितपद्यानां सूची ६ रत्ना०वृत्तिगतावतरणानां सूची ७ रत्ना०वृत्तेः पञ्जिकागतावतरणानां सूची ८ रत्ना०वृत्तेः टिप्पणगतावतरणानां सूची ९ पञ्जिकागतविशेषनाम्नां सूची टिप्पणगतविशेषनाम्नां सूची ११ प्रमाणनयतत्त्वालोकस्य सूत्राणामकारादिक्रमसूची शुद्धिपत्रकम् । १४६ १४७ . १४७ १५२ १५४ १७३ १७५ १७८ १७९ १८० १० १८१ ..
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy