SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७. ५६ ] .. साङ्ख्याभिमतमात्मनोऽकर्तृत्वनिरसनम् । ६१ સાંખ્ય- અમારા ઈષ્ટનું વિઘાત કરનારું આ સાધન પ્રતીતિવિરુદ્ધ છે. .... न-तो पछी । श्रोता-सामनार छु, ९ मामाता-सुचना२ छु' એ પ્રમાણે આત્માને સ્વત્વની પ્રતીતિ હોવાથી કત્વના અભાવને સાધનારું તમારું સાધન પણ પ્રતીતિ વિરુદ્ધ કેમ નહિ?' (पं०) "अकर्ता निर्गुणो भोक्ता" इति वचनादिति । अमूर्त चेतनो भोगी नित्यः सर्वगतोऽक्रियः । भकर्ता निर्गुणः सूक्ष्म मात्मा कपिलदर्शने ॥१॥ (पं.) द्रष्टुरिति आत्मनः । मुक्तः किमित्यादि सूरिः । (६०) विषयसुखांदेरित्यादि परः। कुतः स तथेत्यादि सूरिः । स्वेष्टस्येति भवता । .. तिविरुद्धमित्यादि परः ।। (टि०) यतो यदीत्यादि। अयमिति भात्मा। द्रष्टुरिति आत्मनः । स इति आत्मा। तथेति भकर्ता । तत्कारणेति कर्तृत्वसाधकानि यानि कर्माणि तत्कर्तृत्वासम्भवात् । मुक्तः वर्तृत्व. साधकानि कर्माणि न करोतीत्यर्थः । संसारोति संसारपतित एव जीवः । स एवेति आत्मैव । न तथेति प्रतीतिविरुद्धं न । .. . .९ अथ श्रोताऽहमित्यादिप्रतीतिरहङ्कारास्पदम् , अहङ्कारस्य च प्रधानमेव :: : कर्तृतया प्रतीयत इति चेत् , तत एवानुभवित प्रधानमस्तु । न हि तस्याहङ्कारास्प दत्वं न प्रतिभाति, शब्दादेरनुभविताऽहमिति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रान्त. : मनुभवितुरहङ्कारास्पदत्वमिति चेत् , कर्तुः कथं न भ्रान्तम् ? । तस्याहङ्कारास्पदत्वा__.. दिति चेत् , तत एवाऽनुभवितुस्तदभ्रान्तमस्तु । तस्यौपाधिकत्वादहङ्कारास्पदत्वं भ्रान्त मेवेति चेत्, कुतस्तदौपाधिकत्वसिद्धिः । । - Se सांज्य- श्रोत। छु, विगैरे प्रतीतिमी तो मरने थाय छ .. .. भन त मरना ता तरी प्रधान प्रतीत थाय छे. જેન–તે જ ન્યાયે ભક્તા પણ પ્રધાનને જ માનવું જોઈએ, કારણ કે " ભકતૃવની પ્રતીતિ અહંકારને થતી નથી એમ તે નથી કારણ કે હું શબ્દાદિને ...अनुमविता छु' से प्रताति मधाने थाय छे. . સાંખ્ય--અહંકારમાં ભકતૃત્વ ભ્રાન્ત છે. न--तो महारतुं तव प्रान्त भनाइ ? સાંખ્ય--ક વ અહંકારને હોય છે એટલે અહંકારનું કર્તુત્વ ભ્રાત નથી. જે-તે જ ન્યાયે તેનું ભકતૃત્વ પણ અભ્રાન્ત માનવું જોઈએ. સાંખ્ય–અહંકારનું ભકતૃત્વ ઔપાધિક હેઈને બ્રાન્ત જ છે. . . . . रैन--तेनी भोपाधितानी सिद्धि शते थाय छ १ । (पं०) अनुभवितृप्रधानमस्त्विति अनुभवितैव प्रधानशब्दव्यपदेश्यो भवतु अहंकारास्पद. त्याविशेषात् । 'तस्येति भनुभवितुः । कतुरिति प्रधानस्य । तस्येत्यादि परः । तत एवेत्यादि सूरिः । तस्येति अनुभवितुः । तदिति अहङ्कारास्पदत्वम् । औपाधिकत्वसिद्धिरिति अहंकारास्पदत्वं सिद्धिः । १ अस्य डे १.
SR No.011612
Book TitleRatnakaravatarika Part 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy