SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ भव- भावना प्रकरणे पसुणो व्व नारए वहभएण भीए पलायमाणे य । महघोसं कुणमाणा संभंति तहिं महाघोंसा। छेदन भेदने___ स्वयमेव नानाविधतीव्रकदर्थनादिभिर्नारकान् कदर्थयित्वा ततस्तत्कदर्थनाभयेन पलायमानान् ध्वपि महाघोषास्तत्रैव वधस्थाने पशूनिव संपिण्ड्य निरुन्धन्ति-नान्यत्र गन्तुं ददति । तदेवमेतेषामम्बादीनां . नारकाणां भवनपतिदेवाधमानां दिङमात्रोपदर्शनार्थ संक्षेपतो दर्शितः कदर्थनाव्यापारो, विस्तरतः सर्वस्य मरणासर्वायुषापि कथयितुमशक्यत्वाद्, एते च तत्पापपरिणतिप्रेरिता एव नारकान् व्याधा इव , भावकदर्थयन्ति, ततश्च तेऽपि तत्प्रत्ययं कर्म बदवाऽत्र मत्स्यादितिर्यसूत्पद्य नरकेष पतन्ति, अन्यैश्च । कथनम् तेऽपि कदय॑न्त इति ॥ आह-नन्वेवमेते नारकाः करपत्रादिपाटनतिलशश्छेदनादिभिः कथं न म्रियन्त इत्याह तह फालिया वि उक्कत्तिया वि तलिया वि छिन्नभिन्ना वि । दड्ढा भुग्गा मुडिया य तोडिया तह विलीणा य ॥१२१॥ पावोदएण पुणरवि मिलंति तह चेव पारयरसो व्व । इच्छता वि हु न मरंति कह वि हु ते नारयवराया ॥१२२॥ ॥७२॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy