SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ___ यद्यपि प्राणान्तकारिण्यस्ता वेदनास्तत्करास्फालिताश्च ते मर्तु वाञ्छन्ति तथापि न म्रियन्ते वराकाः दीर्घायुःस्थितेर्वेद्यासातकर्मणश्च सद्भावात् , शेषं सुगमं । तर्हि ते तथा कदर्यमानाः किं | चेष्टन्त इत्याह पभणंति तओ दीणा मा मा मारेह सामि ! पहु ! नाह ! । अइदुसहं दुक्खमिणं पसियह मा कुणह एताहे ॥१२३॥ एवं परमाहम्मियपाएसु पुणो पुणोऽवि लग्गति । दंतेहि अंगुलीओ गिण्हंति भणंति दीणाई। 'एत्ताहे' त्ति इत ऊर्ध्वं, शेषं स्पष्टं । अथ निस्त्रिंशनरकपालानां निर्वचनमाह-- तत्तो य निरयपाला भणंति रे अज दूसहं दुक्खं । जइया पुण पावाइं करेसि तुट्ठो तया भणसि ॥१२५॥ सुयोधा । तद्भणितमेवाह-- णत्थि जए सव्वन्नू अहवा अहमेव एत्थ सव्वविऊ । अहवा वि खाह पियह य दिट्ठो सो केण परलोओ ? ॥१२६॥ FG ॥७३॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy