SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ वैतरणीनरकपालक्रियामाह-- S वसपूयरुहिरकेसट्टिवाहिणिं कलयलंतजउसोत्तं । वेयरणिं नाम नइं अइखारुसिणं विउव्वेउं ॥११६॥ वेयरणिनरयपाला तत्थ पवाहंति नारए दुहिए। आरोवंति तहिं पि हु तत्ताए लोहनावाए ॥११७॥ il कलकलायमानं उत्कलितं जत्विव-लाक्षेव श्रोतः-प्रवाहो यस्याः सा कलकलायमानजतुश्रोतास्तां । तथाभूतां, शेषं सुखावसेयं । ग्वरस्वरविनियोगं दर्शयति--- नरइए चेव परोप्परं पि परसूहि तच्छयंति दढं । करवत्तेहि य फाडंति निदयं मज्झमज्झेण ।११८ | वियरालवजकंटयभीममहासिंबलीसु य खिवंति । पलवंते खरसह खरस्सरा निरयपाल त्ति । ___ परस्परमिति अन्यमन्यस्य पार्थात् तमपीतरस्य समीपादित्येवं परस्परस्यापि नारकान् परशुभिः तक्षयन्ति, सर्वत्वगाद्यपहरणेन तत्तनूकारयन्तीत्यर्थः, शेषमुत्तानार्थ ॥ महाघोषविलसितमाह ॥७१॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy