SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे तो पवणचलिततरुनिवडिएहिं असिमाइएहिं किर तेसिं । करणोद्वनासकरचरणऊरूमाईणि विदंति । अस्याद्याकारपत्रप्रधानं वनं वृत्तसमूहरूपम सिपत्रवनं, शेषं प्रकटार्थ ॥ कुम्भिनाम्नामसुराणां विजृम्भितमाह- कुंभीसु पयणगेसु य सुंठेसु य कंदुलोहिकुम्भीसु । कुम्भीओ नारए उकलंततेल्लाइसु तलंति ॥११४॥ इयं व्याख्यातार्थैव । नवरं शुण्ठके कृत्वाऽपिक्वथ्य तैलादिषु तलन्ति इति दृश्यं । 'कंदुलो हिकुम्भीसु' त्ति लोहस्यैयं लौही सा चासौ कुम्भी च कोष्ठिकाकृतिरिति कन्दुकानामिवायोमयीष कोष्ठिकास्वित्यर्थः ॥ वालुकाख्या यद्विदधति तदाह- तडयडरवफुट्टंते चणय व्व कयंबवालुयानियरे । भुजंति नारए तह वालुयनामा निरयपाला ॥ ११५ ॥ कदम्यवृक्षपुष्पाकृतिर्वालुका कदम्बवालुका तन्निकरे भ्राष्ट्रवालुकातोऽनन्तगुणतप्ते, शेषं स्पष्टं ॥ विविध परमा धार्मिक कृत वेदना स्वरूपम् ॥ ७० ॥ ;
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy