SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कन्दुषु--तीव्रतापेषु उल्लूरिकोपकरणविशेषेषु-मण्डकादिपाकहेतुषु कुम्भीषु उष्ट्रिकाकृतिषु-लौहीषुअतिप्रतप्तायसकवल्लिषु प्रलापान कुर्वतो नारकान जीवन्मत्स्यानिव कालाः पचन्ति ॥ ___महाकालानां व्यवसायमाहछेत्तूण सीहपुच्छागिईणि तह कागणिप्पमाणाणि । खावंति मंसखंडाणि नारए तत्थ महकाला । महाकालास्तत्र नारके नारकान मांसखण्डानि खादयन्ति, छित्वा पृष्ठयादिप्रदेशान् , कथंभूनानित्याह-पुच्छाकतीनि, तथा काकणी-कपर्दिका तत्प्रमाणानि ॥ असिनरकपालानां चेष्टितमाह-- हत्थे पाए ऊरू बाहु सिरा तह य अगुवंगाणि । छिदंति असी असिमाईएहिं निच्चं पि निरयाणं ॥१११।। सुयोधा । पत्रधनुर्देवानां क्रीडितमाह-- पत्तधणुनिरयपाला असिपत्तवणं विउब्वियं काउं । दंसंति तत्थ छायाहिलासिणो जंति नेरतिया ॥११२॥ ॥ ६९॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy