SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ भव- भावना पाठ इति ॥ घटिकालयानिपतन्नारकस्तैः पापक्रीडारतैः देवैः क क्षिप्यत इत्याह अम्बादिनिवडतोऽवि हु कोइ वि पढमं खिष्पइ महंतसूलाए । अप्फालिज्जइ अन्नो वज्जसिलाकंटयसमहे ॥ जातीय देवकृतअन्नो वज्जग्गिचियासु खिप्पए विरसमारसंतोऽवि । अंबाईणऽसुराणं एत्तो साहेमि वावारं ॥१०२॥ पीडायाः ___स्पष्टे | नवरमेते अम्बादिजातीया देवाः प्रायो भिन्नव्यापारेण नारकान् कदर्थयन्ति, यतस्तेषां वर्णनम् पृथगव्यापारं द्वितीयसूत्रकृदङ्गादिषु तीर्थकरगणधरैः प्रतिपादितं कथयामि ॥ . तत्राम्बजातीयानामथं व्यापारस्तद्यथाआराइएहिं विधति मोग्गराईहिं तह निसुंभंति । धाडंति अंबरयले मुंचंति य नारए अंबा ॥१०॥ ____ अम्बजातीया देवा नारकमम्बरतले दूरं नीत्वा ततश्चाधोमुखं मुश्चन्ति, पतन्तं च वज्रमयारादिभिर्विष्यन्ति, मुद्रादिभिस्ताडयन्ति, तथा 'धाडंति' त्ति क्रीडया नानाभयानि सन्दर्शयन्तः सारमेयानिव तानुत्त्रासयन्ति, दूरं यावत् पृष्ठतो धावन्तः पलायनं कारयन्तीत्यर्थः ॥ अधाम्बर्पिव्यापार:
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy