SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ अंबे अंबरिसी चेव, सामे य सबले ति य । रुद्दोवरुद्द काले य, महाकाले त्ति आवरे ॥६७।। असि पत्तेधणू कुंभे, वालू वेयरणि त्ति य । खरस्सरे महाघोसे, पनरस परमाहम्मिया ॥८॥ ___ अम्बाः-अम्बजातीयदेवाः अम्बर्षयः-अम्बर्षिजातीयाः एवं श्यामाः शबलाः रुद्राः 'उपरुद्राः कालाः महाकालाः असिनामानः पत्रधनुर्नामानः कुम्भजातीयाः वालुकाभिधानाः वैतरणीनामानः खरस्वरा महाघोषाः, एते पञ्चदश परमाधार्मिका देवाः अत्राखेटिका इव क्रीडया नारकाणां वेदनोत्पादका इति ॥ एते च नरकपाला देवास्तेषामभिमुखं किं जल्पन्तो धावन्ति ?, किं चाग्रतः कुर्वन्तीत्याह| एए य निरयपाला धावंति समंतओ कलयलंता । रे रे तुरियं मारह छिंदह भिंदह इमं पावं ।। इय जपंता वावल्लभल्लिसेल्लेहिं खग्गकुंतेहिं । नीहरमाणं विंधति तह य छिदंति निकरुणा ॥१००।। सुगमे । नवरं पापं-पापिष्ठं “अन्नेऽवि निरयपाला” इति पाठोऽयुक्त एव लक्ष्यते, अनागमिकत्वाद् , अम्बादिपञ्चदशदेवजातिभ्योऽन्यस्य नरकपालस्यागमे कचिदप्यश्रवणाद् , अतः शोधनीयोऽसौ १-२. विरु-वा०॥३. कुम्भि-वा०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy