SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ निहए य तह निसन्ने ओहयचित्ते विचित्तखंडेहिं । कप्पंति कप्पणीहिं अंवरिसी तत्थ नेरति ॥ खड्गमुद्गरादिना निहताँस्तथा निषण्णांस्तद्यातमूर्च्छया पतितानुपहतमनःसंकल्पान्निश्चेतनीभूतान् सूचिकोपकरणविशेषसदृशीभिः कल्पनीभिः विचित्रैः स्थूलमध्य मसूक्ष्मखण्डैस्तत्राम्बर्षयो नारकान् कल्पयन्ति ॥ अथ श्यामानां व्यावृतिमाह साडणपाडणतोत्तयविंधण तह रज्जुतलपहारेहिं । सामा नेरइयाणं कुणंति तिव्वाओ वियणाओ । सातनम् - अङ्गोपाङ्गानां छेदनं पातनं घटिकालयादधो वज्रभूमौ प्रक्षेपणं तथा तोत्रकेण-वज्रमयप्राजनदण्डेन वेधनम् - आराभिरुत्पादनं एतैः सातनादिभिस्तथा रज्जुपादतलप्रहारैश्च श्यामा नारकाणां तीव्र वेदनां कुर्वन्ति ॥ अथ शबलानां कृत्यमाह - सबला नेरइयाणं उयराओ तह य हिययमज्झाओ । क‡ति अंतवसमंसफिफिसे छेदिउं बहुसो ॥ ॥ ६७ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy