SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरण प्रति उत्कृष्टं तु तद्भवधारणीयोत्कृष्टात् सर्वत्र द्विगुणं यावत् सप्तमपृथिव्यां धनुःसहस्रमुत्कृष्टमुत्तरवैक्रिय- उत्पन्नं S मिति ॥ ननु अन्तमुहर्ताद्यदि तदीदृशंबृहद् भवधारणीयं शरीरं भवति तर्हि घटिकालयेषु ते निराबाधं नारकं कथं मान्तीत्यत्राह परमाधापीडिजइ सो तत्तो घडियालयसंकडे अमायंतो। पीलिज्जंतों हत्थि व्व घाणए विरसमारसइ ॥६४॥ .. मिकानां . घटिकालयसङ्कटे पीड्यते-बाध्यतेऽसौ, घटिकालयस्यातिसंकटत्वात् तस्य चातिमहत्त्वादिति, हस्तिनं , वर्तनम् * च घाणके प्रायो न कश्चित् प्रक्षिपति, केवलमभूनोपमेयं, यद्येवं कश्चित् कुर्यादिति ॥ तं च तथोत्पन्नं - दृष्ट्वा परमाधार्मिकसुरा यत् कुर्वन्ति तद्दर्शयति- . :तं तह उप्पण्णं पासिऊण धावंति हद्वतुट्ठमणा । रे रे गिण्हह गिण्हह एयं दुढे ति जपंता ६५॥ ., छोल्लिज्जंतं तह संकडाउ जंताओ वंससलियं व । धरिऊण खरे कइंति पलवमाणं इमे देवा ।६६। ___ यथा मोचिकः फरकनिमित्तं यन्त्राद्वंशशलिकामाकर्षति, शेषं सुगम ॥ के पुनस्ते परमाधार्मिका देवाः ? इत्याह ॥ ६४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy