SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अवराण गुदपविट्ठाण होइ सहुँ सयं तह सिराणं । जाण बलेण पवत्तइ वाऊ मुत्तं पुरीसं च ॥ अरिसाओ पंडुरोगा वेगनिरोहो य ताणमुवघाए । तिरियगमाण सिराणं सट्ठसयं होइ अवराणं ॥ | बाहुवलकारिणीओ उवघाए कुच्छिउयरवियणाओ । कुव्वंति तहनाओ पणवीसं सिंभधरणीओ॥ तह पित्तधारिणीओ पणवीसं दस य सुक्कधरणीओ। इय सत्त सिरसयाई नाभिप्पभवाई पुरिसस्स ॥४१६॥ इह पुरुषस्य शरीरे नाभिप्रभवानि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षष्टयधिकं शतं शिराणां नाभेः शिरसि गच्छति, ताश्च रसहरणिनामधेयाः, तासां चानुग्रहविघातयोर्यथासंख्यं श्रुतिचक्षुरादीनामनुग्रहो विधानश्च भवति, तथा अधः पादतलगतानामनुपघाते जङ्घाबलकारिणीनां स्नसानां पष्ट्यधिकं शतं भवति, उपघाते तु ता एव शिरोवेदनाऽन्धत्वादीनि कुर्वन्ति, शेषं पाठसिद्धमेवेति ॥ अथ स्त्रीनपुंसकयोः कियत्येता भवन्तीत्याद्याशंक्याहतीसूणाई इत्थीण वीसहीणाई होति संढस्स । नव पहारूण सयाई नव धमणीओ य देहम्मि ॥ ॥३३३ ।।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy