SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ शरीर भव भावना प्रकरणे पाठसिद्धव ॥ तथा स्थितमुत्तस्स सोणियस्स य पत्तेयं आढयं वसाए उ । अदाढयं भणंती पत्थं मत्थुलयवत्थुस्स ॥४१८ i प्रत्येक असुइमल पत्थछक्कं कुलओ कुलओ य पित्तसिंभाणं। मानादि सुक्कस्स अद्धकुलओ दुई हीणाहियं होजा ॥४१॥ शरीरे सर्वदेव मूत्रस्य शोणितस्य च प्रत्येकमवस्थितमाढकं-मगधदेशप्रसिद्धमानविशेषरूपं भणंति, . उक्तं च-"दो असईओ पसई, दो पसईओ सेइया, चत्तारि सेइयाओ कुलओ, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो,” इत्यादि । धान्यभृतोऽवाङ्मुखीकृतो हस्तोऽसतीत्यूच्यते । वसायास्त्व‘ढकं भणंति, मस्तकभेजको-मस्तुलुंगवस्तु, अन्ये त्वाहुः-'मेदःफिप्फिसादि मस्तुलुंग' मिति, तस्यापि प्रस्थं यथोक्तरूपं वदन्ति । अशुचिरूपो यौऽसौ मलस्तस्य प्रस्थषटकं भवति । पित्तश्लेष्माणौ प्रत्येकं यथासंख्यं निर्दिष्टरूपः कुलको भवति । शुक्रस्य त्वर्धकुलको भवति एतच्चाढकप्रस्थादिकं मानं बालकुमारतरुणादीनां 'दो असईओ पसई' त्यादिक्रमेणात्मीयात्मीयहस्तेन नेतव्यं, ॥ ३३४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy