SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरण शरीरस्थितवस्तूनां |स्वरूपं मानं च , अडुट्ठपलं हिययं बत्तीसं दसणअद्विखंडाई । कालेजयं तु समए पणवीसपलाई निविढं ॥४८॥ हृदयं-अन्तर्वतिमांसखंडं सार्द्ध पलत्रयं भवति । द्वात्रिंशच्च मुखे दन्नास्थिखंडानि प्रायः प्राप्यन्ते । कालिजयं तु' वक्षोऽन्तर्मूढमांसविशेषरूपं पंचविंशतिपलान्यागमे निर्दिष्टं ।। तथा* अंताई दोन्नि इहई पत्तेयं पंचपंचवामाओ । सहसयं संधीणं मम्माण सयं तु सत्तहियं ॥४०॥ सन्धयः-अंगुलाद्यस्थिग्वण्डमेलापकस्थानानि | मर्माणि शंखाणिकाचियरकादीनि । शेषं पाठसिद्धमेव ॥ अपि च सहसयं तु सिराणं नाभिप्पभवाण सिरमुवगयाणं । रसहरणिनामधिजाण जाणऽणुग्गहविधाएसु ॥४१०॥ सुइचक्खुघाणजीहाणऽणुग्गहो होइ तह विघाओ य । सहसयं अन्नाण वि सिराण होगामिणीण तहा ॥४११॥ पायतलमुवगयाणं जंघाबलकारिणीणमुवघाओ । उवघाए सिरि वियणं कुणंति अंधत्तणं च तहा ॥ ॥ ३३२ ।।
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy