SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ - वधस्य भवकिमिति पशुभवेऽनाभक्षितः ? किमर्थं च बलिविधानेषु दत्त ? इत्याह -- , पशुभवे भावना , अनायें प्रकरणे ऊरणयछगलगाइ निराउहा नाहवज्जिया दीणा । 1. कृतस्य भुंजंति निग्घिणेहिं दिजंति बलीसु य न वग्घा ॥२०६॥ ____ ऊरणको-गडुरकः,छगलकः प्रसिद्धः, आदिशब्देन हरिणशशकादिपरिग्रहः, अत एव निघृणैर्भुज्यन्ते, एत एव च बलिषु दीयन्ते, कुतः ? इत्याह-यतो निरायुधा नाथवर्जिताः दीनाश्च, न तु व्याघ्रसिंहादयः, नखरदंष्ट्राद्यायुधत्वात् स्वयमपि महापराक्रमवत्त्वेन भयजनकत्वादिति ॥ अयं च पशुघातस्तेषां पुरस्तादनन्तदुःखफल इत्याहर पसुघाएणं नरगाइएसु आहिंडिऊण पसुजम्मे । महुविप्पो व्व हणिजइ अणंतसो जन्नमाईसु ॥ ___ यः पशुधातं करोति-ऊरणकच्छगलकादिविनाशं विधत्ते स तेन हेतुभूतेन नरकादिषु दारुण- . दुःखेष्वा-समन्तात् पुनः पुनरुत्पद्यमानो हिण्डित्वाऽन्तराऽन्तरा पशुजन्मनि प्राप्ते स्वयमपि यज्ञादिषु अनन्तशो हन्यते, क इवेत्याह-मधुविप्र इव ॥ ॥१५०॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy