________________
सुयोधा ।। तथाधम्मच्छलेण केहिं वि अन्नाणंधेहिं मंसगिद्देहिं । निहओ निरुदसद्दो गलयं वलिऊण जन्नेसु ॥ ___ कैश्चिदित्यनार्यवेदवचनवासिनैधिग्वणः “अग्निहोत्रं जुहुयात् स्वर्गकामो, वेदविहिता हिंसा न दोपाय, यज्ञे निहताः पशवः स्वर्गमुपगच्छन्ति, यज्ञयाजको दिवं गच्छति शान्ति चामोती"त्यादिवचनैधर्मव्याजेनाज्ञानान्धैः परमार्थादर्शिभिः “न हिंस्यात् सर्वभूतानि, वसानि स्थावराणि च ।” इति ॥ "एतत् त्रयं शिक्षेत दानं दमं दया"मिति, तथा “पठ्यते मानवे धर्मे, यतिधर्मविधाविदम् ॥ ॥ दशलक्षणको धर्मः, सेवितव्यः प्रयत्नतः ॥१॥ धृतिर्दया दमोऽस्तेयं, शौचमिन्द्रियनिग्रहः। धीविद्या सत्यमक्रोधो, दशमं धर्मलक्षणं ॥२॥ दश लक्षणानि धर्मस्य, ये विप्रास्तमधीयते । अधीत्य चानुवर्तते, ते यान्ति परमां गतिम् ॥३॥” इति, 'पञ्चैतानि पवित्राणी'त्याद्यनेकधोक्तान्यात्मीयागमवचनान्यप्यपरिभावयद्भिर्मासगृद्धीहीणां मुखं भृत्वा बद्ध्वा च निरुद्धशब्दो ग्रीवां वलित्वा यज्ञेषु निहतोऽसीति ॥
Sell॥१४९॥