SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे छागादिभवे सोढानि विविधदुःखानि अथ पशुमधिकृत्याऽहजीवंतस्स वि उक्कत्तिउं छविं छिदिऊण मंसाई । खदाई जं अणजेहिं पसुभवे किं न तं सरसि ॥ ___ कोऽप्यात्मीयजीवमनुशास्ति-अनादिसंसारं परिभ्रमतो हंत तव यत् पशुभवे जीवतोऽप्युत्कृत्य त्वचं छित्त्वा मांसान्यनार्मासभक्षणशीलैः पापिष्ठभक्षितानि, तत् किं न स्मरसि ?, नन्वागमश्रद्धावान् स्मर, तत् स्मृत्वा च तथा कुरु यथा पुनरपि पशुत्वं न प्रामोषीति भावः ॥ ____ अपरामप्यनुशास्तिगाथामाहगलयं छेत्तूणं कत्तियाइ उल्लंबिऊण पाणेहिं । घेत्तु तुह चम्ममंसं अणंतसो विक्कियं तत्थ ।।२०३॥ ___पाणैः-शौनिकैरधोमुखमुपर्युल्लंव्य-उद्वध्य तत्रेति पशुभव एव । शेषं सुगमं । अपरमपि पशुभवानुभूतं दुःखं स्मरयति दिन्नो बलीए तह देवयाण विरसाई बुब्बुयंतोऽवि । पाहुणयभोयणेसु य कओ सि तह पोसिउं बहुसो ॥२०॥ ॥१४८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy