SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 'घिउल्लियाणं' ति पुत्तलिकानां, दुःशीलस्त्रीणां तु नरकगतानां तेऽपि पुत्तलका द्रष्टव्याः, शेषं स्पष्टं । अत्रापि वष्टोत्तरं 'परे' त्यादि स्पष्टा । परिग्रहमाहपिंडेसि असंतुट्ठो बहुपावपरिग्गरं तया मूढो । आरंभेहि य तूससि रूससि किं एत्थ दुक्खेहिं ? । आरंभपरिग्गहवज्जियाण निव्वहइ अम्ह न कुडुम्बं । इय भणियं जस्स कए आणसु तं दुहविभागत्थं ॥१३॥ बहुपापबन्धहेतुभूतपरिग्रहो बहुपापपरिग्रहस्तं, शेष सुगमं ॥ अत्रापि गुर्वादिशिक्षितेन यद्वष्टोत्तरं भणितं तदाह'आर' मित्यादि गतार्था । रात्रिभोजनमाहभरिउं पिपीलियाईण सीवियं जइ मुहं तुहम्हेहिं । तो होसि पराहुत्तो भुंजसि रयणीई पुणमिटुं । 'पराहुत्तो' त्ति पराउमुखः रजन्यां--निशीथे मण्डकेडरिकादिकं आ मृष्टमिदं, वश्चिता ये निशि न भुञ्जते, न बुद्धो हि तैस्तदाऽस्वाद इत्येवं प्रशस्य प्रशस्य भुङक्ते, शेषं सुगम ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy