SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे GENENANT मा हरसु परधणाई ति चोइओ भणसि धिट्टयाए य । सव्वस्स वि परकीयं सहोयरं कस्सइ न दव्वं ॥१३४॥ मा गृहाण परधनानीति गुर्वादिना प्रेरितो धृष्टतया वष्टोत्तरं करोषि । कथंभूतमित्याह - सर्वस्यापि द्रव्यं परकीयमेव भवति, न तु जायमानेन सह द्रव्यं केनापि जायते येन तत्तस्यात्मीयं भण्यते, * अन्यस्य तु परकीयं, शेषं सुबोधं ॥ मैथुनमाह- तइया परजुवईणं चोरियरमियाइँ मुणसि सुहियाईं । अइरतोऽवि य तासिं मारसि भत्तारपमुहे य । सोहग्गेण य नडियो कूडविलासे य कुणसि ताहिं समं । इह तु तत्ततंबधिल्लियाणं पलाएसि ॥ १३६ ॥ परकीय चिय भज्जा जुज्जइ निययाइ माइभगिणीओ । एवं च दुब्वियत्तगव्विओ वयसि सिक्खविओ ॥१३७॥ गुरुभिः पापाकरण प्रेरणेऽपि कृतपापस्मारणम् ॥ ७६ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy