SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ भव भावना प्रकरणे पूर्वभवसुरापायिणोऽधिकृत्याह--- पियसि सुरं गायंतो वक्खाणंतो भुयाहिं नञ्चंतो । इह तत्ततेलतंबयतऊणि किं पियसि न ? हयास ! सुबोधा | अमात्यादिराजनियोगे तलारादिकर्म्मणि च कृतपापस्मरणार्थमाहसूला रोवणनेत्तावहार करचरणछेयमाईणि । रायनिओए कुंढत्तणेण लंचाइगहणाईं ॥ १४२॥ नयरारक्खियभावे य बंधवहहणणजायणाईहिं । नाणाविहपावाई काउं किं कंदसि इयाणिं ? | राज्यनियोगे - अमात्यपदादिके स्थितः शूलारोपणनेत्रोद्धारादीनि नानाविधपापानि कृत्वा कुण्डत्वेन तत्रैव लञ्चादिग्रहणानि च कृत्वेति सम्बन्धः ॥ नगरारचिकभावे च बन्धवधा दिनानाविधपापानि कृत्वा क्रन्दसीदानीं, ननु सहस्व निभृतो भूत्वा स्वकृतकर्मफलभूतानि दुःखानीति भावः ॥ सामान्यजनं ग्रामकूटादिजनं च नरकगतमधिकृत्याह पापानि कुत्वाकथं कन्दसि ? इति कथनम् ॥ ७८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy