SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ वेयविहिया न दोसं जणेइ हिंस त्ति अहव जपेसि । चरचरचरस्स तो फालिऊण खाएसि परमंसं । लावयतित्तिरअंडयरसवसमाईणि पियसि अइगिरो । इण्हि पुण पोक्कारसि अइदुसहं दुक्खमेयं ति ॥१३०॥ ___ 'अम्हाणं भक्खमिणं' इत्यादि सामान्यजनपदोक्तिः , 'वेयविहिया' इत्यादि तु यज्ञेषु पशुघातIS विधायिनां जल्पितं, अक्षरार्थस्तु प्रकट एव ॥ स्मारितो लेशतः प्राणातिपातः, अथ मृषावादमाह - S अलिएहिं वचसि तया कूडक्कयमाइएहिं मुखजणं । पेसुन्नाईणि करेसि हरिसिओ पलवसि इयाणिं। ___ अलीकैर्वचयसि तदा-पूर्वभवे मुग्धजनं, कथंभूतैः ? इत्याह-कूटक्रयादिभिः, आदिशब्दात् Pil कूटसाक्ष्यादिपरिग्रहः, शेषं सुगमं । अदत्तादानमाह--- तइया खणेसि खत्तं घायसि वीसंभियं मुससि लोयं । परधणलुद्दो बहुदेसगामनगराई भंजेसि ॥ तेण वि य पुरिसयारेण विणडिओ मुणसि तणसमं भुवणं । परदव्वाण विणासे य कुणसि पोकरसि पुण इण्हि ॥१३३||
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy