SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे नत्थि व पुण्णं पावं भूयऽमहिओ य दीसइ न जीवो । नारक जीवानां इच्चाइ भणसि तइया वायालत्तेण परितुट्ठो ॥१२७॥ परमानास्ति जगति सर्वज्ञ इत्यादि भवाभिप्रायेणोक्तं, 'अहवा वि' इत्यादि तु नास्तिकमतेनाभिहितं । धार्मिकैःआह-ननु ते परमाधार्मिकाः किं स्वयं सम्यग्दृष्टयो येनेदृशानि वचनानि वक्ष्यमाणानि च मांसभक्षण पूर्वपाप स्मारणम् जीवघातादिपापानि नारकाणां नरकदुःखहेतुत्वेन कथयन्ति ?, नैतदेवं, किन्तु तेषामयं कल्पो यदीदृशं : सर्व तैस्तेषां कथनीयं, न च स्वयं मिथ्यादृष्टिरीदृशं न प्ररूपयति, अभव्यांगारकमर्दकाचार्यादिषु तथा श्रवणादिति ॥ अन्यदपि पूर्वचेष्टितं यत्तेपां ते स्मारयन्ति तदाह मंसरसम्मि य गिरो जइया मारेसि निग्घिणो जीवे । भणसि तया अम्हाणं भक्खमियं निम्मियं विहिणा ॥१२॥ | ॥७४॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy