SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ३१० धर्मवर्द्धन ग्रन्थावली "शीर्षाणां सैव बन्व्या मम नवतिरभूल्लोचनानामशीतिः” इति समन्याचक्रे श्रीपार्श्वमौलौ शृणु युवति मया सत्फणाना सहस्र, तद्वीक्ष्येन्द्रः स्तुवन्सन् खराशिनवशिरास्युन्ममार्ज स्ववस्त्र। शच्यय्या नर्चखाध्य कवि धुमितशोऽहन्प्रतस्थेऽधशेषा, शीर्षाणा सैव बन्ध्या सम नवतिरभूल्लोचनानामशीतिः ॥ १॥ ("नवलक्ष्यो जनताक्षिभिर्विसीः” इति समस्यापदं श्रीजिन चन्द्रसूरिभट्टारकैः प्रदत्त पञ्चकृत्वः पूरितम् ) सुपमाभिरनेकसूनृतैः प्रतिभाभिः सुनयश्च सद्गुणैः । जिनचन्द्रतुला करोति यो नवलक्ष्यो जनताक्षिभिविभीः ।। प्रति घस्मयकतवस्पृहाः करणान्यत्र च पञ्च तद्भिदे । प्रचणो यति यः परीक्ष्यते, न वलक्ष्यो जनताक्षिभिर्विभीः।२। उपकारपरोपकारिपु कनक कामिनिकाञ्च वष्टिनो । मंभवाब्धिपराङ्मुखः पुमानवलन्यो जनताक्षिभिर्विभीः।।३।। कुन्ते गुरूगईगाय को बढ़मुष्टि त्वमल दधाति यः । अभिवाय शुभात्र यम्ब स नवलभ्यो जनताक्षिसिविभीः ।।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy