SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सस्कृत स्तोत्रादि संग्रह ३८६ “मन्दोदरी किमुदरी बदरी किमेपा" इति समस्या पदंहृष्टाशया वरदशाननजल्पनौघै, रंतस्तमाः कुवलकण्टकतादधाना। मायोपमात्रययुताऽपि क्रमाद्विभिन्ना, मन्दोदरी किमुदरी वदरी किमेषा ॥ १ ॥ __ चारुश्रिया बहुविचारि सुगोत्रजेपु, सञ्चारताचरणलक्षणवर्जितेषु । प्रश्नोत्तरे इयमुभे धरते समस्या, धन्वस्थलेषु च खलेषु चको विशेपः ॥१॥ "यष्टिरीष्टे न वैणवी" इति समस्यापदं नमन गुणवानेव कुरुते न तु निगुणः । गुणं विना नतिं कर्तुं, यष्टि रीष्टे न वैणवी ॥ १ ॥ प्रतिभैव प्रभुयुक्तिखण्डने स्यान्मतिस्तुना । झोदित हि कुशीवक्ष्मा, यष्टि रीष्टे न वैणवी ॥२॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy