SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सस्कृत स्तोत्रादि सग्रह ३६१ गदतः स्वजनेष्ट नाशतो जरसा मृत्युत एव दैवतः । शतशो भयमेवमुद्वहन्नवलक्ष्यो जनताक्षिभिविभीः ॥५॥ "तिलतुषतटकोणे कीटिकोष्ट्र प्रसूता" इति समस्यापदम् सखि वृशि समपप्तत्कीटिकैकोपतार सुहढवदत्पक्ष्मो दस्य निःसारयस्ताम् । अभिमुखमयविम्वं वीक्ष्य हक्स्थ तदाऽहो, तिलतुपतटकोणे कीटिकोष्ट्र प्रसूता ॥१॥ "विवेकः शाब्दिकेष्वयम्” इति समस्यापदम्-- उत्तमोऽह सदा वर्ते मध्यमस्त्व प्रवतसे । परः सामान्य आवाभ्या विवेकः शाब्दिकेष्वयम् ।। १ । समासः क्रियते तेपा येपामन्वययोग्यता । व्यासता बहुरूपाणा, विवेकः शाब्दिकेष्वयम् ।। २ ।। सार्वधातुकतानित्य लकाराणा चतुष्टये । आद्धधातुकताषट्के, विवेकः शाब्दिकेष्वयम् ।। ३ ।। "हुताशनश्चन्दनपङ्कशीतलः"
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy