SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सस्कृत स्तोत्रादि सग्रह ३८५ अथ कतिचित्समस्यापदानि पूर्यन्ते ["दर्श पूर्णकल च पश्यति विधुबन्ध्यासुतोऽन्धो दिवा" इति समस्यापद श्रीमाल विहारीदासस्य पुरतो भट्टेन प्रदत्त । यथा प्राग दुःकर्मवशान्मृतस्वजनकं कञ्चिद्गताक्ष शिशु, वन्ध्या काचिदपालयन् नृभिरतः प्राख्यायिबन्ध्यासुतः। मध्याह्न शयितः स दर्शदिवसे पूर्णेन्दु मेक्षिष्ट तद्दर्श पूर्णकलं च पश्यति विधु बन्ध्यासुतोऽन्धो दिवा ॥१॥ ["मंदान्दोलितकुण्डलस्तवकया तन्व्या विधूतं शिरः” इति समस्यापदं भट्टदत्त पूर्यते भाऽऽवश्यककार्यतः प्रवसता प्रावाचि पत्न्याः पुरो, मासान्ते त्वमहं च धामनि निजे द्रक्ष्याव इन्दु नव । रुच्ये तावदसगते सखिजनै द्रष्टु विधं प्रोक्तया, मन्दान्दोलितकुण्डलस्तवकया तन्व्या विधूतं शिरः ॥१॥ अन्यच्चसाधना पुरतो मयाद्य विधिना धमः समाकर्णितः, पत्युक्त वचनं हिताच्च वनिता श्रुत्वाऽऽशुहृष्टा वर । त्वं चेन्मा वनिते वदेरथ तदा गृहामि साधु व्रतं, २५
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy