SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३८६ धर्मवर्द्धन ग्रन्थावली - मन्दान्दोलितकुण्डलस्तवकया नव्या विधूतं शिरः ॥२॥ "प्रथमकवलमव्ये मक्षिकामन्निपातः" इति समस्यापदं उपाध्यायविनयविजयदत्त तत्पूरित पण्डितवमसीकेन] परिणय जनताया याति यो भाग्यहीनः स्वदनमतुलपड क्तो रोपमाधाय तिष्टन् । यदि कथमपि भोक्तु मस्थितस्तत्र जातः, प्रथमकवलमध्ये मक्षिका सन्निपातः ॥१॥ उपसि कृपणनामाऽ ग्राहि जातं फल तद् द्रुतमजनि जनैः स्वैराटिरुद्वगता च । कथमपि यदि जग्धिः प्रापि तत्रापि जातः, प्रथमकवलमध्ये मक्षिकासन्निपातः ।।२।। क्वचिदपि समये स्याच्चित्तभङ्गो जनस्य तदुपरि विफलाम्न्यु मिष्ट्रसत्कारवाचः । परिणमयति किं वै शेषतत्काल भुक्तीः, प्रथमकवलमध्ये मक्षिकासन्निपातः ॥३॥ यदि हि जननलन्न स्यादशुद्ध प्रमादान्, __ तदुपरि न फलाय स्पष्टभावाधिकारः । किमुपरितनमुक्ति प्रापयेत्सत्फलत्वं, प्रथमकवलमव्ये मक्षिकासन्निपातः ॥४॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy