SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि संग्रह ३५७ (सिंहोद्धता) राकेन्दुकान्तिमुनिसुव्रत वै त्वदास्यं, ___ दृष्ट्वा हि दृग्विकचपद्ममनोहरं च । संभावयन्ति मनसीति शुभा मनुष्याः, सद्राजतेऽब्जयुगलं विधुमध्यभागे ॥ २० ॥ (द्रुतविलम्बितं) नमत भव्यजनाः सततं नमि, नमित निर्जरमद्भुतकामदं । मदनपञ्जरभञ्जन द्विद्विज, द्विजपतिप्रवराननमीश्वरं ।। २१ ।। (मन्दाक्रान्ता) यस्त्वं नित्यं किल रमयसे मुक्तिसीमन्तिनीञ्च, तस्याः सङ्ग क्षणमपि समुन्मुञ्चसि त्वं न नेमे। सत्त्व सर्वे सुरन भुजगः कथ्यसे योगिनाथ, स्तेपा वाक्यं बत जिन कथं त्वां च संजाघटीति ।।२२।। (कामक्रीडा) वामापुत्रं तेजोमित्रं दुःखौघागे मातङ्ग, सच्छीकोप चेतस्तोप शोभावल्ली सारङ्गम् । दत्तानन्दं विद्यावन्द प्राण्याशाया कल्पागं, नित्योत्साह वन्दे चाहं श्रीपार्वेशं पुण्यागम् ।।२३॥ ( पञ्चचामर) प्रवादिसर्वगर्वपर्वप्रभङ्ग भूरिरुट, सुपर्वनाथ हैतिमीतिभीतिवार-चारकम् ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy