________________
३५६
धर्मवर्द्धन ग्रन्थावली
तस्यापि स्वाम्यसि जिनपते धर्मनाथाभिधाना,-- न्मन्ये तेनाहमिति हि भवच्छशो नास्ति कोऽपि ॥१॥
___ (शार्दूलविक्रीडितं) शान्तिः शान्तिमनाः स नाहितकरः सेवन्ति शान्ति बुधा---
स्तायन्ते मम शान्तिना सुमतयस्तस्मै नमः शान्तये । शान्तेः कान्तिधरो परो न हि सुरः शान्तेरहं सेवकः, शान्तौ तिष्ठति मन्मनश्चसततं शान्ते । सुसातं कुरु ॥१६।।
(स्रग्विणी) चिन्मयं मद्रदं कुंथुतीर्थकर विश्वविश्वेशमीडे मुदा शङ्कर । दुष्टकौवधूकांवकाहस्कर, पुण्यकृत्पुण्यसद्रत्न-रत्नाकरं ॥१७॥
(वसन्ततिलका) नाम्नीह यद्यरजिनस्य सदा श्रुते च,
नश्यन्ति लवरिजना हि किमत्र चित्रम् । आकर्णिते बत निनादभरे मृगारे
स्तिष्ठन्ति किं मृगगणा बलिनोऽपि बाढ़ ॥१८
(मालिनी) द्विजपतिदलभालं मल्लिनाथं सुभालं
प्रहतविपयजालं छिन्नदुःखाब्जनालं। अमितसुगुणशाल प्रातनिर्वाणशालं,
भविक-पिक-रसालं स्तौमि नित्यं त्रिकाल ॥१६॥