SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३५६ धर्मवर्द्धन ग्रन्थावली तस्यापि स्वाम्यसि जिनपते धर्मनाथाभिधाना,-- न्मन्ये तेनाहमिति हि भवच्छशो नास्ति कोऽपि ॥१॥ ___ (शार्दूलविक्रीडितं) शान्तिः शान्तिमनाः स नाहितकरः सेवन्ति शान्ति बुधा--- स्तायन्ते मम शान्तिना सुमतयस्तस्मै नमः शान्तये । शान्तेः कान्तिधरो परो न हि सुरः शान्तेरहं सेवकः, शान्तौ तिष्ठति मन्मनश्चसततं शान्ते । सुसातं कुरु ॥१६।। (स्रग्विणी) चिन्मयं मद्रदं कुंथुतीर्थकर विश्वविश्वेशमीडे मुदा शङ्कर । दुष्टकौवधूकांवकाहस्कर, पुण्यकृत्पुण्यसद्रत्न-रत्नाकरं ॥१७॥ (वसन्ततिलका) नाम्नीह यद्यरजिनस्य सदा श्रुते च, नश्यन्ति लवरिजना हि किमत्र चित्रम् । आकर्णिते बत निनादभरे मृगारे स्तिष्ठन्ति किं मृगगणा बलिनोऽपि बाढ़ ॥१८ (मालिनी) द्विजपतिदलभालं मल्लिनाथं सुभालं प्रहतविपयजालं छिन्नदुःखाब्जनालं। अमितसुगुणशाल प्रातनिर्वाणशालं, भविक-पिक-रसालं स्तौमि नित्यं त्रिकाल ॥१६॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy