SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३५८ धर्मवर्द्धन ग्रन्थावला जिनेश-चर्द्धमान वर्द्धमान शासनं वरं, नमामि मामकीनमानसाबुजन्मषट्पदम् ।।२४|| ( कलशः ) इत्थं संवद्रोजष्टिनगभूसज्ञेच दीपालिका घस्र गुम्फित एप सातभरदस्तीर्थड्राणा स्तवः । सद्विद्याविजयादिहर्पकमलाकल्याण शोभाभर, तन्याहो वहुधर्मवद्धनवता सन्मानसाना सदा ॥२॥ इति चतुर्विशतिजिनस्तवनं पृथकाव्यजातिमयम् । अथ व्याकरण सना शब्द रचनामयं श्रीमहावीर जिलबृहत् स्तवनम् यस्तीर्थराजस्त्रिशलात्मजातः सिद्धार्थभूपो भुवि यस्य तातः, वितन्यते व्याकरणस्य शब्दस्तत्कीर्तिरेवात्र यथामुदब्दैः ॥१॥ यो लेख शालाऽध्ययनाय वीरो, विनीयमानः प्रयतः पितृभ्याम् । इन्द्रण पृष्टं सममुत्ततार, सर्वेस्ततः शाब्दिक एष उचे ॥२॥ ततः परं यः परिणीयपनी, संसुज्य सर्वानपि कामभोगान् ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy