SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि सग्रह - - - (प्रमाणिका) विभु भजस्व शीतलं, सक्षशस्त्रशीतलं ? दरा निवारिशीतलं, जिनं विभिन्नशीतलं ॥१०॥ (विच न्माला) अर्हन्तं मूर्ना श्रेयास, वन्देऽह देवश्रेयासं । श्रेयः सत्कासारे हंस, हिंसं नोध्वान्तौघे हंसं ॥११॥ (मधुमाधवी) त्वा प्राप्य सर्वभुवनत्रयवासिपूज्य मन्यात्क इन्छति सुराञ्जिन वासुपूज्य ! , कि कोऽपि कल्पतरुमीहितद विहाय, ह्य च्छूलपर्णिन इहेसति सत्सुखाय ? ॥१२॥ (द्रुतविलम्बित) विमलनाथमशेपगुणाकर, विमलकीर्तिधरं च भजेवरं । 'विमलचन्द्रमुख जिननायक, विजयहर्पयशःसुखदायकं ॥१३॥ (स्रगधरा) . कीहक्ससार एपः प्रमितिकृतितया कीदृशः सिद्धिजीवः, कीहक्षो राजशब्दः सुरनरनिचये जिष्णुनामाऽपि कीहक वाह्यार्थी वर्णबंधा द्विधिहरिगिरिशप्रस्तुतश्चारुधर्मा धर्माद्यः सर्वदर्शी स हि विशदगुणःपातु चातुर्दशोकः ॥१४॥ (मन्दाक्रान्ता) । यः सर्वेपाममित सुखदो य सदेच्छन्ति सर्वे, तुल्यं येनान्यदिह न हि च प्राणिना यः पितेव ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy