SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३४० धर्मवर्द्धन ग्रन्थावली भगवतोरूपाधिक्यमाह अङ्गुष्ठमेकमणुभिर्मणिजः सुरेन्द्रा निर्माय चेत्तव पदस्य पुरो धरेयुः । पूष्णोऽय उल्मुकमिवेश स दृश्यते व यत्ते समानमपरं न हि रूपमस्ति ।१२।। भगवदर्शने मिथ्यात्वं नोद्घटतीत्याह उज्जाघटीति तमसि प्रचुरप्रचार मिथ्यात्विना मतमहो न तु दर्शने ते।' काकारिचक्षुरिव वा न हि चित्रमत्र यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१३।।' कपायभङ्ग भगवतो वलवत्वमाह चन्या द्विपा इव सदैव कपायवर्गा भञ्जन्ति नूतनतरूनिब सर्वजन्तून् । सिंहातिरेकतरस हि विना भवन्तं कम्तान् निवारयति सञ्चरतो यथेष्टम् ? ॥१४॥ उपसर्गसहने भगवतो दृढता दर्शयन्नाहद्विट् 'सङ्गमे' न महतामुपसर्गकाणा या विशतिस्तु समृजे जिन। नक्तमेकम् । चित्त चचाल न तया तव झमया तु कि सन्दरादि शिखर चलितं कदाचिन् ? ॥१५॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy