SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ सस्कृत स्तोत्रादि संग्रह ३३६ भगवतो नाम्न आधिक्यमाह त्वन्नाम 'वीर' इति देव सुरे परस्मिन् केनापि यद्यपि धृत न तथापि शोभाम् । प्राप्नोत्यमुत्र सलिने किमृजीपपृष्ठे, मुक्ताफलद्य तिमुपैति ननूदविन्दुः ? ।। ८ भगवतो ज्ञानोत्पत्तिविशेपमाह ज्ञाने जिनेन्द्र | तव केवल नाम्नि जाते ___लोकेपु कोमलमनासि भृशं जहर्षः। प्रद्योतने समुदिते हि भवन्ति किं नो, पद्माकरेपु जलजानि विकाशभाजिEll सेवके उपकारविशेषमाह वादाय देव । समियाय य इन्द्रभूति स्तस्मै प्रधानपदवी प्रददे स्वकीयाम् । धन्यः स एव मुवि तम्य घशोऽपि लोके भूत्याऽऽश्रित य ह नाऽऽत्मसमं करोति ।।१०णा भगवतो वचनमाधुर्यमाह गोक्षीर सत्सितसिताधिक्म (मि) टमिष्ट माकर्ण्य ते वच इहेप्सति को परस्य । पीयूपकं शशिमयूखविभ विहाय क्षारं जल जलनिधे रसितु क इच्छेन् ?||११॥ १ 'नो' इत्यन्य पाठ
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy