SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि संग्रह भगवानपूर्वदीपोऽस्तीत्याह निःस्नेह | निर्दश । निरञ्जन । निःस्वभाव | } निष्कृष्णवर्त्म | निरमत्र | नित्यद्य ते । गतसमीरसमीरणात्र • अथ सूर्यादयतिशयवान् भगवानित्याहविस्तारको निजग़वा तमसः प्रहर्त्ता, दीपोsपरस्त्वमसि नाथ 1 जगत्प्रकाशः 12 अथे चन्द्रादपि त्वद्यशोऽधिकमित्याह मार्गस्य दर्शक इहासि च सूर्य एव । स्थाने चं दुर्दिनहतेः करणाद् विजाने सूर्यातिशायिमहिमाऽसि मुनीन्द्र । लोके ॥ १७ प्रह्लादकृन् कुवलयस्य कलानिधानं पूर्णश्रियं च विदधच यशस्त्वदीयम वर्वर्त्ति लोकवहुकोक सुखकरत्वाद् ३४१ निरङ्कुशेश ! भगवता (न्) सावत्सरिकं दानं दत्त तदाहयद् देहिनां जिनवराब्दिकभूरिदाने विद्योतयज्जगदपूर्वशशाङ्कविम्बम् ||१८|| --- हृत हि भवता किमु तत्र चित्रम् ? दुर्भिक्षकदलनात् क्रियते सदौप कार्य कियज्जलधरै जलभारनम्रः १ ॥१६॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy