SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३३८ धर्मवद्धन ग्रन्थावली अथ चतुर्थकाव्येन श्रीभगवतो विद्याधिक्यमाह शक्रण पृष्टमखिलं त्वमुवक्थ' यत् तद् जैनेन्द्रसंज्ञकमिहाजनि शब्दशास्त्रम् । तम्यापि पारमुपयाति न कोऽपि बुध्या, ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४ ॥ उपदेशाविक्यमाह धर्मस्व वृद्धिकरणाय जिन। त्वदीया, प्रादुर्भवत्यमलसद्गुणदायिनी गौः । पीयूपपोपणपरा वरकामधेनु नाम्येति कि निजशिशोः परिपालनार्थम् ? ॥शा कर्मक्षये भगवतो नाम्नो माहात्म्यमाहछियत कर्मनिचयो भविना यदाशु त्वन्नामधाम क्लि कारणमीश! तत्र । कण्ठे पिकस्य कफजालमुपैति नाशं तचारुचूतकलिकानिकरकहेतु : ॥६॥ भगवता मिथ्यात्व हतं तदन्यदेवेषु स्थितमित्याह देवार्यदेव ! भवता कुमतं हत तन् मिथ्यात्ववत्सु सतत शतशः सुरेषु । सतिष्टतेऽतिमलिनं गिरिगह्वरेषु सूया शुभिन्नमिव शार्वरमन्धकारम् ।। ७ ।। वक्य इति पठान्तरः ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy