________________
श्रीवीरभक्तामरः
राज्यद्धि वृद्धिभषनाद् भवने पितृभ्या,
श्री 'वर्धमान' इति नाम कृतं कृतिभ्याम् । यस्याद्य शासनमिदं वरिवत्ति भूमा
वालम्बनं भवजले पतता जनानाम् ॥ १॥ श्री 'आप॑भिः' प्रणमतिस्म भवे तृतीये
गर्भस्थितं तु मघवाऽस्तुत सप्तविशे। यं श्रेणिकादिकनृपा अपि तुष्टुवश्च स्तोष्ये किलाहम पि त प्रथमं जिनेन्द्रम् ।। २ ॥
(युग्मम् ) अथ तृतीयकाव्ये श्रीभगवतो महावीरस्वामिनोवलाधिक्यमाह
वीर । त्वया विदधताऽऽमलिकी सुलीला,
बालाकृतिश्छलकृदारुरुहे सुरो यः। तालायमानवपुपं त्वते तमुच्च
मन्यः क इच्छति जनः सहसाग्रहीतुम् ।। ३ ।।