SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीवीरभक्तामरः राज्यद्धि वृद्धिभषनाद् भवने पितृभ्या, श्री 'वर्धमान' इति नाम कृतं कृतिभ्याम् । यस्याद्य शासनमिदं वरिवत्ति भूमा वालम्बनं भवजले पतता जनानाम् ॥ १॥ श्री 'आप॑भिः' प्रणमतिस्म भवे तृतीये गर्भस्थितं तु मघवाऽस्तुत सप्तविशे। यं श्रेणिकादिकनृपा अपि तुष्टुवश्च स्तोष्ये किलाहम पि त प्रथमं जिनेन्द्रम् ।। २ ॥ (युग्मम् ) अथ तृतीयकाव्ये श्रीभगवतो महावीरस्वामिनोवलाधिक्यमाह वीर । त्वया विदधताऽऽमलिकी सुलीला, बालाकृतिश्छलकृदारुरुहे सुरो यः। तालायमानवपुपं त्वते तमुच्च मन्यः क इच्छति जनः सहसाग्रहीतुम् ।। ३ ।।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy