SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स्वयम्भूस्तोत्र तेजसि जातवीर्यः, सकल-वेद-विधेर्विनेता ८४; अप्रतिमेयः, स्तुत्यः (११६) ८५। (१८) भूषा-वेषाऽऽयुध-त्यागी, विद्या-दम-दयापरः, दोष-विनिग्रहः ६४; सर्वज्ञज्योतिषोद्भूत-महिमोदयः ६६; अनेकान्तात्मदृष्टिः ९८; निरूपम-युक्त-शासन:, प्रियहित-योग-गुणाऽनुशासनः, अरजिनः, दम-तीर्थनायकः १०४; वरदः १०५। (१९) महर्षिः १.६, जिन-शिशिरांशुः १०९: जिनसिंहः, कृत'करणीयः, मल्लिः, अशल्य: ११० ।। (२०) अधिगत-मुनि-सुव्रत-स्थितिः, मुनिवृषभः, मुनिसुव्रत: १११; कृत-मद-निग्रह-विग्रह: ११२; शशि-रुचि-शुचि-शुक्ल-लोहितवपुः, सुरभितर-विरजवपुः, यति:. ११३; वदतांवरः ११४; अभवसौख्य-वान् ११५ । _(२१) सततमभिपूज्यः, नमि-जिनः ११६; धीमान् , ब्रह्म-प्रणिधिमनाः, विदुषां मोक्ष-पदवी ११७; सकल-भुवन-ज्येष्ठ-गुरुः ११८; परमकरुणः ११६; भूषा-वेष-व्यवधि-रहित-वपुः, शान्तकरणः, निर्मोहः, शान्तिनिलयः १२० । (२२) परम-योग-दहन-हुत-कल्मषेन्धनः १२१; अनवद्य-विनयदम-तीर्थनायकः, शीलजलधिः, विभवः, अरिष्टनेमिः, जिनकुञ्जर:, अजरः १२२; बुधनुतः १३० । (२३) महामना १३१; ईश्वरः, विधूत-कल्मषः, शमोपदेशः १३४; सत्य-विद्या-तपसां प्रणायकः. समग्रधीः, पाजिनः विलीनमिथ्यापथ-दृष्टि-विभ्रम: १३५ । (२४) वीरः १३६; मुनीश्वरः १३८; सुराऽसुर-महितः, ग्रन्थिकसत्वाऽऽशयप्रणामाऽमहितः, लोक-त्रय-परम-हितः, अनावरणज्योतिः, उज्ज्वलधामहित: १३६ गत-मद-मायः, मुमुक्षु कामदः
SR No.010650
Book TitleSwayambhu Stotram
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1951
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy