________________
स्वयम्भूस्तोत्र तेजसि जातवीर्यः, सकल-वेद-विधेर्विनेता ८४; अप्रतिमेयः, स्तुत्यः (११६) ८५।
(१८) भूषा-वेषाऽऽयुध-त्यागी, विद्या-दम-दयापरः, दोष-विनिग्रहः ६४; सर्वज्ञज्योतिषोद्भूत-महिमोदयः ६६; अनेकान्तात्मदृष्टिः ९८; निरूपम-युक्त-शासन:, प्रियहित-योग-गुणाऽनुशासनः, अरजिनः, दम-तीर्थनायकः १०४; वरदः १०५।
(१९) महर्षिः १.६, जिन-शिशिरांशुः १०९: जिनसिंहः, कृत'करणीयः, मल्लिः, अशल्य: ११० ।।
(२०) अधिगत-मुनि-सुव्रत-स्थितिः, मुनिवृषभः, मुनिसुव्रत: १११; कृत-मद-निग्रह-विग्रह: ११२; शशि-रुचि-शुचि-शुक्ल-लोहितवपुः, सुरभितर-विरजवपुः, यति:. ११३; वदतांवरः ११४; अभवसौख्य-वान् ११५ । _(२१) सततमभिपूज्यः, नमि-जिनः ११६; धीमान् , ब्रह्म-प्रणिधिमनाः, विदुषां मोक्ष-पदवी ११७; सकल-भुवन-ज्येष्ठ-गुरुः ११८; परमकरुणः ११६; भूषा-वेष-व्यवधि-रहित-वपुः, शान्तकरणः, निर्मोहः, शान्तिनिलयः १२० ।
(२२) परम-योग-दहन-हुत-कल्मषेन्धनः १२१; अनवद्य-विनयदम-तीर्थनायकः, शीलजलधिः, विभवः, अरिष्टनेमिः, जिनकुञ्जर:, अजरः १२२; बुधनुतः १३० ।
(२३) महामना १३१; ईश्वरः, विधूत-कल्मषः, शमोपदेशः १३४; सत्य-विद्या-तपसां प्रणायकः. समग्रधीः, पाजिनः विलीनमिथ्यापथ-दृष्टि-विभ्रम: १३५ ।
(२४) वीरः १३६; मुनीश्वरः १३८; सुराऽसुर-महितः, ग्रन्थिकसत्वाऽऽशयप्रणामाऽमहितः, लोक-त्रय-परम-हितः, अनावरणज्योतिः, उज्ज्वलधामहित: १३६ गत-मद-मायः, मुमुक्षु कामदः