________________
प्रस्तावना
अद्भुत-कर्म-तेजाः, अनन्तधामाऽक्षर-विश्वचक्षुः, समन्त-दुःखक्षय-शासनः ३६; विपन्न-दोषाऽभ्र-कलङ्क-लेपः, व्याकोश-वाङन्याय-मयूख-मालः, पवित्रः ४० ।
(६) सुविधिः ४१, जगदीश्वराणामभिवन्द्यः, साधु: ४५ ।
(१०) अनघः (१११) ४६; नक्तंदिवमप्रमत्तवान् ४८; समधीः ४६; उत्तमज्योतिः, निवृतः, शीतल: ५।
. (११) श्रेयान् , अजेय-वाक्यः ५१; कैवल्य-विभूति-सम्राट , अर्हन् , स्तवाहः ५५।
(१२) शिवास्वभ्युदय-क्रियासु पूज्य:, त्रिदशेन्द्र-पूज्यः, मुनीन्द्रः (८५) ५६; वीतरागः, विवान्त-वैरः ५७; पूज्यः ५८; बुधानामभिवन्द्यः ६०।
(१३) विमलः ६१; आर्य-प्रणत: ६५ ।
(१४) तत्त्वरुचौ प्रसीदन् , अनन्तजित् ६६; अशेषवित् ६७; उदासीनतमः ६६ ।
(१५) अनघ-धर्मतीर्थ-प्रवर्तयिता,धर्मः, शङ्करः ७१; देव-मानवनिकाय-सत्तमैः परिवृतः,बुधैवत:७ २; प्रातिहार्य-विभवैः परिष्कृतः, देहतोऽपि विरतः, शासन-फलेषणाऽनातुरः ७३; धीरः (६०, ६१, ६४) ७४; मानुषी प्रकृतिमभ्यतीतवान् , देवतास्वरूपि देवता, परमदेवता, जिनवृषः ७५ । ___(१६) दयामूर्ति: ७६; महोदयः ७७; आत्मतन्त्र: ५८; स्वदोषशान्त्या विहितात्म-शान्तिः, शरणं गतानां शान्तेर्विधाता, शान्तिः, शरण्य: ८०॥
(१७) कुन्थु-प्रभृत्यखिल-सत्त्व-दयकतानः, कुन्थुजिनः, धर्मचक्रवर्तयिता ८१; विषय-सौख्य-पराङ्मुखः ८२; रत्नत्रयाऽतिशय