SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्वयम्भूस्नोत्र -ra.au सूचना उसके आगे ब्रेकटके भीतर पद्याङ्क देकर कर दी गई . . . .. .. .. . .. .. .. .. - ~ - - - - ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ . . . ___ (१) स्वयम्भूः, भूतहितः, समञ्जस-ज्ञान-विभूति-चक्षुः, तमो विधुन्वन् १; प्रबुद्धतत्त्वः. अद्भुतोदयः, विदांवरः २; मुमुक्षुः (८८), आत्मवान् (८२), प्रभुः (२०, २८, ६६), सहिष्णुः , अच्युतः ३; 'ब्रह्मपदामृतेश्वरः ४, विश्वचक्षुः, वृषभः, सतामचिंतः, समग्र विद्या• त्मवपुः, निरञ्जनः, जिनः (३६, ४५. ५०. ५१. ५७, ८०, ८१, ११२, ११४, १३०, १३७, १४१ ), अजित-तुल्लक-वादिशासनः ५। (२) अजितशासनः, प्रणेता ७; महामुनिः (७०), मुक्तघनोपदेहः ८; पृथुज्येष्ठ-धर्मतीर्थ-प्रणेता ६; ब्रह्मनिष्ठः, सम-मित्र-शत्रुः, विद्या-विनिर्वान्त-कषाय-दोषः. लब्धात्म-लक्ष्मीः, अजितः, अजितात्मा, भगवान् ( १८, ३१. ४०.६६, ८०, ११७, १२१) १० । (३) शम्भवः, आकस्मिकवैद्यः ११; स्याद्वादी, नाथः (२५, ५७, ७५, ६६, १२६), शास्ता १४; पुण्यकीर्तिः (८७), आर्यः (४८, ६८) १५। (४) अभिनन्दनः, समाधितन्त्रः १६; सतां गतिः २० । (५) सुमतिः, मुनिः (४६, ६१, ७४, ७६) २१ । (६) पद्मप्रभः, पद्मालयालिङ्गित-चारुमूर्तिः, भव्यपयोरहाणां पद्मबन्धुः २६; विमुक्तः २७; पातित-मार-दर्पः २६; गुणाम्बुधिः, अजः (५०, ८५), ऋषिः (६०, १२१) ३०।' (७) सुपार्श्वः ३१; सर्व-तत्त्व-प्रमाता, हितानुशास्ता, गुणावलोकस्य जनस्य नेता ३५। (८) चन्द्रप्रभः, चन्द्रमरीचि-गौरः, महतामभिवन्धः, ऋषीन्द्रः, जितस्वान्त-कषाय-बन्धः ३६; सर्वलोक-परमेष्ठी,
SR No.010650
Book TitleSwayambhu Stotram
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1951
Total Pages206
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy