________________
स्वयम्भूस्नोत्र -ra.au सूचना उसके आगे ब्रेकटके भीतर पद्याङ्क देकर कर दी गई
.
.
.
..
..
..
.
..
..
..
..
-
~
-
-
-
-
~
~
~
~
~
~
~
~
~
~
~
~
-
~
.
.
.
___ (१) स्वयम्भूः, भूतहितः, समञ्जस-ज्ञान-विभूति-चक्षुः, तमो विधुन्वन् १; प्रबुद्धतत्त्वः. अद्भुतोदयः, विदांवरः २; मुमुक्षुः (८८),
आत्मवान् (८२), प्रभुः (२०, २८, ६६), सहिष्णुः , अच्युतः ३; 'ब्रह्मपदामृतेश्वरः ४, विश्वचक्षुः, वृषभः, सतामचिंतः, समग्र विद्या• त्मवपुः, निरञ्जनः, जिनः (३६, ४५. ५०. ५१. ५७, ८०, ८१, ११२, ११४, १३०, १३७, १४१ ), अजित-तुल्लक-वादिशासनः ५।
(२) अजितशासनः, प्रणेता ७; महामुनिः (७०), मुक्तघनोपदेहः ८; पृथुज्येष्ठ-धर्मतीर्थ-प्रणेता ६; ब्रह्मनिष्ठः, सम-मित्र-शत्रुः, विद्या-विनिर्वान्त-कषाय-दोषः. लब्धात्म-लक्ष्मीः, अजितः, अजितात्मा, भगवान् ( १८, ३१. ४०.६६, ८०, ११७, १२१) १० ।
(३) शम्भवः, आकस्मिकवैद्यः ११; स्याद्वादी, नाथः (२५, ५७, ७५, ६६, १२६), शास्ता १४; पुण्यकीर्तिः (८७), आर्यः (४८, ६८) १५।
(४) अभिनन्दनः, समाधितन्त्रः १६; सतां गतिः २० । (५) सुमतिः, मुनिः (४६, ६१, ७४, ७६) २१ ।
(६) पद्मप्रभः, पद्मालयालिङ्गित-चारुमूर्तिः, भव्यपयोरहाणां पद्मबन्धुः २६; विमुक्तः २७; पातित-मार-दर्पः २६; गुणाम्बुधिः, अजः (५०, ८५), ऋषिः (६०, १२१) ३०।'
(७) सुपार्श्वः ३१; सर्व-तत्त्व-प्रमाता, हितानुशास्ता, गुणावलोकस्य जनस्य नेता ३५।
(८) चन्द्रप्रभः, चन्द्रमरीचि-गौरः, महतामभिवन्धः, ऋषीन्द्रः, जितस्वान्त-कषाय-बन्धः ३६; सर्वलोक-परमेष्ठी,