SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अष्टाविंशतिप्रकारका अशक्तयः । [सां. त. ( २१३ ) विपर्ययावा- सोऽयं पञ्चविधो विकल्पो विपर्ययोऽवान्तरभेदाद् न्तरभेदसमष्टिसंख्या- द्वाषष्टिरिति ॥ ४८ ॥ द्वाषष्टिः ॥ ( २१४ ) अष्टाविंशति- तदेवं पञ्चविपर्ययभेदानुक्त्वा ऽष्टाविंशतिभेदामप्रकारकाशक्तिकथनम् ॥ शक्तिमाह-- एकादशेन्द्रियबधाः सह बुद्धिबधैरशक्तिरुद्दिष्टा ।। सप्तदश बधा बुद्धेविपर्ययात्तुष्टिसिद्धीनाम् ॥ ४९ ॥ " एकादश" इति । इन्द्रियबधस्य ग्रहो बुद्धिबधहेतुत्वेन, न त्वशक्ति(२१५ ) एकादशेन्द्रियबधजन्यैकादशविधा- ' भेदपूर्णत्वेन “ एकादशेन्द्रियबधाः "-- ऽशक्तिः ॥ बाधिर्य कुष्टिता ऽन्धत्वं जडता ऽजिघ्रता तथा । मूकताकौण्यपशुत्वक्लैब्योदावर्तमन्दताः ।। यथासंख्यं श्रोत्रादीनामिन्द्रियाणां बधाः । एतावत्येव तु तद्वेतुका बुद्धरशक्तिः स्वव्यापारे भवति । तथा चैकादशहेनुकत्वादेकादशधा बुद्धेरशक्तिरुच्यते । हेतुहेतुमतोरभेदविवक्षया च सामानाधिकरण्यम् ॥ तदेवमिन्द्रियबधद्वारेण बुद्धेरशक्तिमुक्त्वा स्वरूपतो ऽशक्तीराह--" सह... बुद्धिबधैः” इति । कति बुद्धः स्वरूपतो बधा इत्यत । माह-“ सप्तदश बधा बुद्धेः" । कुतः ? “ विपर्यदशक्तिः सप्तदशविधा ॥ १॥ यात्तष्टिसिद्धीनाम् ।" तुष्टयो नवधेति तद्विपर्ययास्त. निरूपणानवधा भवन्ति, एवं सिद्वयो ऽष्टाविति तद्विपर्ययास्तनिरूपणादष्टौ भवन्तीति ॥ १९ ॥ (२१७) नवविधतु• ष्टिकथनम् ॥ तटिनवधेत्युक्तम् , ताः परिगणयति--
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy