SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ विपर्ययभेदानामवान्तरभेदाः । भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ ४८ ॥ , कौ. ४८ ] " भेदः" इति । भेदस्तमसोऽविद्याया अष्टविधः । अष्टस्वव्यक्तमहदहङ्कार( २०८ ) अविद्यारूप- पञ्चतन्मात्रेष्वनात्मस्वात्मबुद्धिरविद्या तमः, अष्टविधविपर्ययस्याष्टविधत्वम् ॥ विषयत्वात्तस्याष्टविधत्वम् ॥ " मोहस्य च इति, अत्राप्यष्टविधो भेदश्चकारेणानुषज्यते । देवा ह्यष्टविधमैश्वर्यमासाद्यामृतत्वाभिमानिनोऽणिमादिकमात्मीयं शाश्वतिकमभिमन्यन्ते, सेयमस्मिता मोहो ऽष्टविधेश्वर्यविषयत्वादष्टविधः ॥ " दशविधो महामोहः " इति । शब्दादिषु पञ्चसु दिव्यादिव्यतया दश( २१० ) रागरूपवि- विधविषयेषु रम्जनीयेषु राग आसक्तिर्महामोहः स र्ययस्य दशविधत्वम् ॥ च दशविधविषयत्वाद्दशविधः ॥ "6 ( २०९ ) अस्मितारूपविपर्ययस्याष्टविधत्वम् || ६१ " तामिस्रो" द्वेषो " ऽष्टादशधा " । शब्दादयो दशविषया रज्जनीयाः स्वरूपतः, ऐश्वर्यन्त्वणिमादिकन स्वरूपतो रज्जनी || ( २११ ) द्वेषरूपविपर्ययम् । किं तु रञ्जनीयशब्दाद्युपायाः । ते च शब्दादय यस्याष्टादशविधत्वम् ॥ उपस्थिताः परस्परेणोप हन्यमानास्तदुपायाश्चाणिमादयः स्वरूपेणैव कोपनीया भवन्तीति शब्दाभिर्दशभिः सहाणिमाद्यष्टकमष्टादशधेति, तद्विषयो द्वेषस्तामित्रो ऽष्टादशविषयत्वादष्टादशधेति । . ( २१२ ) अभिनिवेशरूपविपर्ययस्याष्टादश विधित्वम् ॥ दशधेति || ८ तथा भवत्यन्धतामिस्र: " | अभिनिवेशो ऽन्धतामिस्र: । तथेत्यनेनाष्टादशधेत्यनुषज्यते । देवाः खल्वणिमादिकमष्टविधमैश्वर्यमासाद्य दश शब्दादीन् विषयान् भुज्जाना:' शब्दादयो भोग्यास्तदुपायाश्वाणिमादयो ऽस्माकमसुरादिभिर्मोपघानिषत ' इति - बिभ्यति । तदिदं भयमभिनिवेशो ऽन्धतामित्रो ऽष्टादशविषयत्वादष्टा '
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy