SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ को. ५० ] नवविधतुष्टिवर्णनम् । आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात् पञ्च,--नव तुष्टयोऽभिमताः ॥ ५० ॥ "आध्यात्मिकाः" इति । आध्यात्मिका:--'प्रकृतिव्यतिरिक्त आत्मा ऽस्ति' इति प्रतिपद्य, ततो ऽस्य श्रवणमननादिना विवेक. (२१८) चतुर्विधा- साक्षात्काराय स्वसदुपदेशतुष्टो यो न प्रयतते तस्याध्यात्मिकतुष्टिकथनम् ॥ ध्यात्मिकाश्चतस्रस्तुष्टयो भवन्ति; प्रकृतिव्यतिरिक्त मात्मानमधिकृत्य यस्मात्तास्तुष्टयस्तस्मादाध्यात्मिकाः। कास्ता इत्यत माह-"प्रकृत्युपादानकालभाग्याख्याः”, प्रकृत्यादिराख्या यासां तास्तथोक्ताः ॥ तंत्र प्रकृत्याख्या तुष्टिर्यथा कस्यचिदुपदेशे,-'विवेकसाक्षात्कारो हि प्रकृति( २१९ ) अध्यात्मि परिणामभेदस्तञ्च प्रकृतिरेव करोतीति कृतन्तद्धथा. नाभ्यासेन, तस्मादेवमेवास्तु वत्स,'-इति सेयमुपदेष्टकतुष्टिपु प्रथमा प्रकृ व्यस्य तुष्टिः प्रकृती, सा तुष्टिः प्रकृत्याख्या अम्भ त्याख्या अम्भः ॥ उच्यते ॥ या तु,-'प्राकृत्यपि विवेकख्यातिर्न, सा प्रकृतिमात्राद्भवति, माभूत्सर्वस्य ( २२० ) द्वितीया उपाः सव - यास्तु सा भवति, तस्मात् प्रव्रज्यामुपाददीथाः, पानामा ताम्।। कतन्ते ध्यानाभ्यासेनायुष्मन'-इति उपदेश या तुष्टः सोपादानाख्या 'सलिलम्' उच्यते ॥ या तु,- प्रव्रज्याऽपि सद्योनिर्वाणदेति सैव कालपरिपाकमपेक्ष्य सिद्धिन्ते ( २२१) तृतीया काला- विधास्यति, अलमुत्तप्ततया तव'-इति उपदेशे या ख्या मेघः ॥ तुष्टिः सा कालाख्या 'मेघ' उच्यते । १. अत्राय सङ्ग्रह श्लोकः-अम्भः सलिलं मेघो वृष्टिः पारं तथा सुपारं च । अन्यच्च पारापारमनुत्तमाम्भ उत्तमाम्भश्च' इति । २. प्रकृत्या निवृत्ता। ३. प्रकृतिमात्राद्विवेकख्यातौ सत्या प्रकृतेः सर्व प्रति तुल्यसम्बन्धत्वात् सकलजनस्य विवे. कख्यातिः स्यादिति हृदयम् । ४. 'ओघ' इति पाठान्तरम् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy