SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रत्ययसर्गभेदाः [सां. त. " एषः” इति । प्रतीयते ऽनेनेति प्रत्ययो बुद्धिः, तस्य सर्गः । तत्र "विपर्ययः” अज्ञानमविद्या, सा ऽपि बुद्धिधर्मः ( २०४ ) विपर्ययादि- "अशक्तिः" भपि करणवैकल्यहेतुका बुद्धिधर्म एव । बुद्धिसर्गस्य समासेन “तुष्टिसिद्धी” अपि वक्ष्यमाणलक्षणे बुद्धिधर्मावेव | कथनम् ॥ तत्र विपर्ययाशक्तितुष्टिषु यथायोगं सप्तानाञ्च धर्मा दीनां ज्ञानवर्जमन्तर्भावः; सिद्धौ च ज्ञानस्येति ।। व्यासमाह- " तस्य च भेदास्तु पञ्चाशत्" इति । कस्मात् ? " गुण. वैषम्यविमर्दात् ” इति । गुणानां वैषम्यमेकैकस्या( २०५ ) तस्यैव व्यासेन धिकबलता द्वयोर्द्वयोवी, एकैकस्य न्यूनबलता द्वयो. कथनम्-पञ्चाशद्भेदाः ॥ ईयोर्वा, ते च न्यूनाधिक्ये मन्दमध्याधिक्यमात्रतया यथाकार्यमुन्नीयेते । तदिदं गुणानां वैषम्यम् तेनोपमर्दः एकैकस्य न्यूनस्य द्वयोर्ताऽभिभवः । तस्मात्तस्य भेदाः पञ्चाशदिति ॥ ४६ ॥ तानेव पञ्चाशद्भेदान् गणयति-- पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर्नवधा ऽष्टधा सिद्धिः ॥ ४७ ॥ " पञ्च” इति । अविद्याऽस्मितारागद्वेषाभिनिवेशा यथासंख्यं तमो. मोहमहामोहतामिस्रान्धतामिस्रसंज्ञकाः पञ्च विपर्यय(२०६ ) विपर्ययादीनां विशेषाः, विपर्ययप्रभवानामप्यस्मितादीनां विपर्ययपञ्चाशद्भेदपरिगणनम् ॥ स्वभावत्वात् । यद्वा-यदविद्यया विपर्ययेणावधार्यते वस्तु, अस्मितादयस्तत्स्वभावाः सन्तस्तदभिनिविशन्ते । अत एव पञ्चपर्वावियेत्याह भगवान् वार्षगण्यः ॥ ४७ ॥ (२०७) विपर्ययादीनां सम्प्रति पन्चानां विपर्ययभेदानामवान्तरभेदमाह - प्रत्येकमवान्तरभेदकथनम्-तत्र प्रथमं विपर्यः यस्य द्वाषष्टिः॥
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy