SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ कौ. ४५-४६] वैराग्यादीनां फलकथनम् । ___ इष्टापूर्तेन दाक्षिणकः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यते इति ॥ ४४ ॥ वैराग्यात् प्रकृतिलयः, संसारो भवति राजसाद्रागात् । ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥ " वैराग्यात् प्रकृतिलयः” इति-पुरुषतत्त्वानभिज्ञस्य वैराग्यमात्रात् प्रकृतिलयः, प्रकृतिग्रहणेन प्रकृतिमहदहङ्कारभूते(२०१ ) वैराग्यात् न्द्रियाणि गृह्यन्ते, तेष्वात्मबुद्धयोपास्यमानेषु लयः । प्रकृतिलयः । __ कालान्तरेण च पुनराविर्भवति' ।। " संसारो भवति राजसादागात्” इति । ' राजसात् ' इत्यनेन रजसो ( २०२ ) राज- दुःखहेतुत्वात् संसारस्य दुःखहेतुता सूचिता ॥ सादागात् संसारः। " ऐश्वर्यादविघात" इति-इच्छायाः । ईश्वरो हि यदेवेच्छति तदेव करोति । ( २०३ ) ऐश्व म “विपर्ययात्" अनैश्वर्यात् “ तद्विपर्यासः " सर्वत्रेर्यादिच्छानभिघातः, . छविधात ३ 4 च्छाविघात इत्यर्थः ॥ ४५ ॥ अनैश्वर्याच्वेच्छाभिघातः॥ बुद्धिधर्मान् धर्मादीनष्टौ भावान् समासब्यासाभ्यां मुमुक्षूणां हेयोपादेयान् दर्शयितुं प्रथमन्तावत् समासमाह एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्धयाख्यः । गुणवैषम्यविमर्दात , तस्य च भेदास्तु पञ्चाशत् ॥ ४६ ॥ १. वापीकूपतडागादि देवतायतनानि च । अन्नप्रदानमारामाः पूतमर्थ्याः प्रचक्षते ॥ एकाग्निकर्महवनं त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टन्तदभिधीयते । २. यः प्रकृतिलयं गच्छति ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy