SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ को. ३४-३५] करणविषयविवेचनम् । (१७६ ) बाह्येन्द्रि. साम्प्रतकालानां बायेन्द्रियाणां विषयं विवे. यविषयविवेचनम् ॥ चयति बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि ॥३४॥ "बुद्धीन्द्रियाणि" इति । “बुद्धीन्द्रियाणि" तेषां दशानामिन्द्रियाणा ___ म्मध्ये " पन्च" " विशेषाविशेषविषयाणि" विशेषा (१७७) बुद्धीन्द्रि. स्थूलाः शब्दादयः शान्तघोरमूढरूपाः पृथिव्यादि. याणां विषयाः स्थूल- रूपाः, अविशेषास्तन्मात्राणि सूक्ष्माः शब्दादयः, सूक्ष्मरूपाः॥ मात्रग्रहणेन 'स्थूलभूतमपाकरोति । विशेषाश्च भवि शेषाश्च विशेषाविशेषाः, त एव विषया येषां बुद्धीन्द्रियाणां तानि तथोक्तानि । तत्रो_स्रोतसां योगिनाञ्च श्रोत्रं शब्दतन्मात्रविषयं स्थूलशब्दविषयं च, अस्मदादीनां तु स्थूलशब्दविषयमेव । एवन्तेष स्वक् स्थूलसूक्ष्मस्पर्शविषया, अस्मदादीनां तु स्थूलस्पर्शविषयैव । एवम्चधुरादयो ऽपि तेषामस्मदादीनां च रूपादिषु सूक्ष्मस्थूलेषु द्रष्टव्याः ।। एवं कर्मेन्द्रियेषु मध्ये “वाग्भवति शब्दविषया" स्यूलशब्दविषया, तदे. तुत्वात् । न तु शब्दतन्मात्रस्य हेतुस्तस्याहकारिकस्वेन (१७८) कर्मेन्द्रियाणां वागिन्द्रियेण सहककारणकत्वात् । “शेषाणि तु" विषयाः ॥ चत्वारि पायूपस्थपाणिपादाख्यानि “ पन्चविषयाणि " पाण्याचाहार्याणां घटादीनां पञ्चशब्दाचात्मकरवादिति ॥ ३४ ॥ साम्प्रतं प्रयोदशसु करणेषु केषाम्चित्प्रधानभावं सहेतुकमाह सान्तःकरणा बुद्धिः सर्व विषयमवगाहते यस्मात् । तस्मात्त्रिविधं करणं द्वारि, द्वाराणि शेषाणि ॥ ३५ ॥ १. तन्मात्रपदे । २. 'भूतभाविनावपाकरोति' इति पाठान्तरम् ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy