SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अन्तःकरणानां प्राधान्यम् । [सां. त. " सान्तःकरणा" इति । “द्वारि" प्रधानम् । “द्वाराणि" करणानि म बाह्येन्द्रियाणि द्वाराणि । तैरूपनीतं सर्व विषयं रणेषु अन्तःकरणानां समनो ऽहङ्कारा बुद्धिः यस्मादवगाहते ऽध्यवस्यति प्राधान्यम् तस्माद्वाह्येन्द्रियाणि द्वाराणि, द्वारवती च सान्तः. करणा बुद्धिरिति ।। ३५ ॥ न केवलं बाह्यानीन्द्रियाण्यपेक्ष्य प्रधानं बुद्धिः, अपि तु ये ऽप्यहङ्कारमनसी द्वारिणी ते अप्यपेक्ष्य बुद्धिः प्रधानमित्याह एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥ " एते" इति । यथा हि प्रामाध्यक्षः कौटुम्बिकेभ्यः करमादाय विषया. अन.. ध्यक्षाय प्रयच्छति, विषयाध्यक्षश्च सर्वाध्यक्षाय, स करणेष्वपि बढेः प्राधा- च भूपतये; तथा बाह्येन्द्रियाण्यालोच्य मनसे समर्प. न्यम् ॥ यन्ति, मनश्च सङ्कल्प्याहङ्काराय, अहङ्कारश्चाभिमत्य बुद्धौ सर्वाध्यक्षभूतायां, तदिदमुक्तम्- "पुरुषस्यार्थ प्रकाश्य बुद्धौ प्रयच्छन्ति" इति ।। बाह्येन्द्रियमनोऽहङ्काराश्च “गुणविशेषाः" गुणानां सत्वरजस्तमसां विकारा, (१८१) परस्पर- ते त परस्परविरोधशीला अपि पुरुषार्थेन भोगापवर्गविरोधशीलानामपि रूपेणैकवाक्यतानीताः, यथा वर्तितैलवह्नयः सन्तम. गुणाना पुरुषार्थरूप सापनयेन रूपप्रकाशाय मिलिताः प्रदीपः, एवमेते एककार्ये प्रवृत्तिः प्रदी. गुणविशेषाः इति योजना ॥ ३६ ॥ पवत् ॥ कस्मात्पुनर्बुद्धौ प्रयच्छन्ति, न तु बुद्धिरहकाराय द्वारिणे मनसे चेत्यत माह सर्व प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥ "सर्वम्" इति । पुरुषार्थस्य प्रयोजकत्वात् तस्य यत्साक्षात्साधनं तत्
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy